________________
त्तियुतः। द्वितीयो.
स्वोपज्ञवृ- परमन्यत् प्रतिसेवनास्थानं नास्ति । सञ्चयकृत्स्नमशीतं मासशतम् , अतः परस्य सञ्चयस्याभावात् । आरोपणाकृत्स्नं पाण्मासि-1 गुरुतत्त्व
कम् , ततः परस्य भगवतो वर्द्धमानस्वामिनस्तीर्थे आरोपणस्याभावात्। अनुग्रहकृत्स्नं यत् पण्णां मासानामारोपितानां पड़। विनिश्चयः दिवसा गतास्तदनन्तरमन्यान् षण्मासानापन्नस्ततो यद् व्यूढं तत् समस्तं झोषितम् , पश्चाद् यदन्यत् पाण्मासिकमापन्नं
लास: तदह्यते, अत्र चतुर्विशतिदिनाधिकपञ्चमासरूपबहदिनझोषणेनानुग्रहसद्भावात् । एतेन च निरनुग्रहकृत्स्नमपि सूचित ॥११४॥ द्रष्टव्यम् , तच्चैवं भावनीयम्-पण्मासे प्रस्थापिते पञ्च मासाश्चतुर्विंशतिदिवसाश्च व्यूढारतदनन्तरमन्यत् पाण्मासिक
मापन्नस्ततस्तद्वहति पूर्वषण्मासस्य पडू दिवसा झोषिता इति बहुदिना झोषानुग्रहाभावान्निरनुग्रहकृत्स्नमेतदिति । अनु-17 दीद्वातकृत्स्नं कालगुरुमासगुरुकादि मासलघुकाद्यपि वा निरन्तरं दीयमानम् । अथवाऽनुद्घातं त्रिविधं कालगुरु तपोगुरु
उभयगुरु च । तत्र कालगुरु नाम यद ग्रीष्मादौ कर्कशे काले दीयते, तपोगुरु यदष्टमादि दीयते निरन्तरं वा, उभ
यगुरु यद् ग्रीष्मादौ काले निरन्तरं च दीयते । निरवशेषकृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनातिरिक्तं दीयत इति ॥९॥ सातदवमुक्तः प्रायाश्चत्तदानविधिः । अथात्र पुरुषविशेषा अधिकारिण इति तद्भेदनिरूपणार्थमाहहै पुरिसा खलु कयकरणा, बहुविहतवकरणभावियसरीरा। तह हंति अकयकरणा, छट्ठाइअभावियसरीरा॥ प्रायश्चित्ताI 'पुरिसत्ति । पुरुषाः खलु द्विविधाः-कृतकरणा अकृतकरणाश्च । तत्र कृतकरणास्तावद्वविधानां-षष्ठाष्टमादिबहभे-राधिकारिपुरु दाना तपसा करणन भावितं-परिकर्मितं शरीरं यैस्ते तथा, अकृतकरणाश्च षष्ठाष्टमादिभिरभावितशरीराः॥९५॥ ॥
पभेदाः कयकरणावि यदुविहा,साविक्खा खलु तहेव हिरवेक्खााणिरविक्खा जिणमाई,साविक्खा आयरिअमाई ॥११४॥
lain Education International
For Private & Personal use only
aineraryong