________________
लघुकमपि तपो गुरुकं भवतीति भावः। तथा 'सूत्रविधिना' सूत्रोक्तप्रकारेण 'यत्' प्रायश्चित्तं 'अविलम्ब कालक्षेपरहितम्ह्यते तत्प्रायश्चित्तं हाडहडमित्युच्यते ॥ ९३ ॥ एतच्चारोपणाविशेषरूपमिति तद्भेदानेव दर्शयति
पट्टविइआ य ठविया, कसिणाकसिणा तहेव हाडहडा। आरोवण पंचविहा, पायच्छित्तं पुरिसजाए॥९॥ पञ्चविधा 5 'पद्वविइत्ति । प्रस्थापितका स्थापिता कृत्स्नाकृत्स्ना हाडहडा चेति पञ्चविधाऽऽरोपणा प्रायश्चित्तस्य । तच्च प्राय- आरोपणा |श्चित्तं पुरुषजाते कृतकरणादौ यथायोगमवसेयम् । तत्र यदारोपितं प्रायश्चित्तमूह्यते एषा प्रस्थापितका । वैयावृत्त्यकरण
लब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्त्यं कुर्वन् यत्प्रायश्चित्तमापन्नस्तस्यारोपितमपि स्थापितं क्रियते यावद्वैयावृत्त्य-& |परिसमाप्तिर्भवति, द्वौ योगावेककालं कर्तुमसमर्थ इति कृत्या साऽऽरोपणा स्थापितका । कृत्स्ना नाम यत्र झोषो न I क्रियते । अकृत्स्ना यत्र किञ्चिज्झोप्यते । हाडहडा त्रिविधा-सद्योरूपा स्थापिता प्रस्थापिता च । तत्र लघुगुरुमासिकादि यत्तप आपन्नस्तद् यदि तत्कालमेव दीयते न कालक्षेपेण तदा सा हाडहडारोपणा सद्योरूपा । यदि पुनर्यन्मासिकादि|कमापन्नस्तद्वैयावृत्त्यमाचार्यादीनां करोतीति स्थापितं क्रियते, तस्मिंश्च स्थापिते यदन्यदुद्धातमनुद्धात वाऽऽपद्यते तत्सवमपि प्रमादनिवारणार्थमनुद्धातं यदारोप्यते सा हाडहडा स्थापिता । पाण्मासिकपाश्चमासिकादितपो वहन् यदन्यदन्तराऽऽपद्यते तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वाऽनुद्धातमारोप्यते एषा हाडहडा प्रस्थापिता । अनुग्रहकृत्स्ननिरनुग्रहकृत्स्नस्वरूपं च षट्कृत्स्नप्ररूपणेनावगन्तव्यम् , तानि चेमानि-प्रतिसेवनाकृत्स्नम् १ सञ्चयकृत्स्नम्
पद्कृत्स्नआरोपणाकृत्स्नम् ३ अनुग्रहकृत्स्नम् ४ अनुद्धातकृत्स्नम् ५ निरवशेषकृत्स्न ६ मिति। तत्र प्रतिसेवनाकृत्स्नं पाराञ्चितम् , यतः
प्ररूपणम्
Jain E
e mational
For Private & Personal Use Only
टस