________________
खोपज्ञवृ
त्तियुतः द्वितीयो
॥११३॥
प्रकारान्तरेण दानविधिमाह
गुरुतत्त्वआवन्नाणं दिज्जा, अहवा एगाइ जाव छम्मासं। तवकालगुरुअलहुअं, सझोसमियरंव जहपत्तं ॥९१॥
विनिश्चयः
लासः ___ 'आवन्नाणं' ति । 'अथवा' इति प्रकारान्तरे 'एकादि' एकमासिकमादौ कृत्वा यावत्पण्मासिकमापनानां साधूनां यथागतं तपःकालाभ्यां गुरुकं लघुकं वा सझोषम् 'इतरद्वा' अझोपं 'यथापात्रं' सहासहादिपुरुषविशेषरूपं पात्रमपेक्ष्य प्रायश्चित्तं दीयते ॥ ९१ ॥ अथ तपःकालाभ्यां लघुगुरुप्रायश्चित्तं यदुच्यते तत्स्वरूपं प्ररूपयति
तवकाले आसन्ज उ, गुरुओ वि लहू लहू वि होइ गुरू । कालो गिम्हो तवमट्ठमाइ गुरुअं लहू सेसा ॥९२॥ तपःकाला४ा तबकाले'त्ति। तपःकाले आसाद्य त गुरुरपि लघः लघरपि च गुरुर्भवति । तत्र कालो ग्रीष्मस्तपश्चाष्टमादिकाभ्यांप्रायश्चि
गुरुकम् , शेषाणि शिशिरवर्षाख्यौ कालौ षष्ठान्तानि च तपांसि लघूनि भवन्ति । अयं भावः-ग्रीष्मे मासलघ्वादिकम-18त्तस्य गुरुलप्यूह्यमानं कालगुरुकम् , शिशिरवर्षासु च मासगुर्वादिकमप्यूह्यमानं काललघुकम् , तथा निर्विकृत्यादिना षष्ठान्तेन घुत्वप्रदर्शतपसा यन्मासगुर्वादिकमप्यूह्यते तत्तपो लघुकम् । अष्टमादिना तूह्यमानं मासलधादिकमपि तपो गुरुकमिति ॥ ९२ ॥ प्रकारान्तरेण गुरुलघुविधिं दर्शयतिदाणे णिरंतरे वा लहुअंपि गुरुं गुरुं पि लहु इहरा । सुत्तविहिणाऽविलंब, जंबुज्झइ तं तु हाडहडं ॥१३॥ ।११३॥ 'दाणे'त्ति । वाशब्दः प्रकारान्तरोपन्यासे। दाने निरन्तरे सति लघुकमपि गुरुकम् , अन्तराले पारणकादानेन दीयमानं ।।
SHAH
नम्
Jain E
For Private Personel Use Only