SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- अयं भावः-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाटमानि जघन्यानि, षष्ठाष्टमदशमानि मध्यमानि, अष्टमदशमद्वादशा गुरुतत्त्वत्तियुतः न्युत्कृष्टानि दद्यादित्यर्थः ॥ ७९ ॥ अत्रैव भङ्गप्रपञ्चमाह-- विनिश्चयः द्वितीयो-18/ पक्खावत्तीदाणे, कालतिगे णवविहम्मि ववहारे। ति णव सगवीस इगसी, भेआ णेया जहाजंतं ॥२८॥ ल्लासः ॥११०॥ _ 'पक्खावत्ति'त्ति। नवविधे श्रुतव्यवहारे पक्षे आपत्तौ दाने च त्रयो नव सप्तविंशतिरेकाशीतिभेदाश्च भेदा यथायन्त्र ज्ञेयाः। कालपायण त्रयो भङ्गाः, आपत्तिभेदतो नत्र, दानतपोभेदतः सप्तविंशतिः, कालत्रिकविशेषेण पुनरेकाशीतिरिति । यन्त्र श्चित्तभङ्गाः स्थापना च यद्यप्येकाशीतिभङ्गानामेव तथापि तद्धटकानां ज्यादीनामपि ततो लाभान्न विरोधः ॥ २८०॥ तत्र पूर्व४ नवविधतपोदानव्यवहारं दर्शयन्नाहअट्ठमदसमदुवालसचरमो कालत्तयम्मि खवणाई । नवविधत. निविअ पुरिमासणंविल, इग वि ति चउ पंच वा णवहा ॥ ८१ ॥ पोदानव्यव'अट्ठम'त्ति । क्षपणं च क्षपणे च क्षपणानि चेत्येकशेषात् क्षपणानि तान्यादिर्यस्य स तथा । अष्टमदशमद्वादशानि दाचरमानि यस्य स तथा। कालत्रयेऽपि यथाक्रमं नवविधः श्रुतव्यवहारो भवतीति शेषः । प्रकारान्तरमाह-'वा' अथवा निर्विकृतिकम् १ पुरिमार्द्धम् २ एकाशनम् ३ आचाम्लम् ४ एकक्षपणं चतुर्थः ५ द्वेक्षपणे पष्ठं ६ त्रीणि क्षपणान्यष्टमं ७ ॥११०॥ चत्वारि क्षपणानि दशमं ८ पञ्च क्षपणानि द्वादशम् ९ इति नवधा श्रुतव्यवहारोपदेशात्तपो भवत्योघतो विभागतश्च COLOCALCUCROCODEO Jain EducaH For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy