________________
पक्षत्रयम्
ग्रीष्मशिशिरवर्षासु दीयमानमिति ॥ ८१॥ अथ यथोद्देशं निर्देश इाते न्यायादादौ पक्षत्रयं स्पष्टयन्नाह
गुरुलहुलहुसापक्खा पिहो तिहा तिगुरु गुरुतरा गुरुआ।
लहतम लहतर लहआ, लहसतमा लहसतर लहसा ॥ ८२॥ 31. 'गुरु'त्ति । नवविधतपोव्यवहारे गुरुलघुलघुस्वाः सङ्केपतस्त्रयः पक्षाः। तत्र लघुस्वशब्दो लघुकार्थः, स्वशब्दस्याल्पा-3 सार्थकप्रत्ययार्थत्वात् । एते च 'पृथक् प्रत्येक विधा-यतो गुरुपक्षो गुरुतमगुरुतरगुरुभेदः, लघुपक्षोऽपि लघुतमलघुतरलघुभेदः, लघुस्वपक्षोऽपि लघुस्वतमलघुस्वतरलघुस्वभेद इति ॥ ८२ ॥ अथ नवविधापत्तितपोव्यवहारं दर्शयति
नवविधापगुरु लहुअछपणमासा, चउतिगमासा दुमासगुरुमासा।
तितपोव्य_लहु मास भिन्न वीसं, पनरस दस पण नवावत्ती ॥ ८३॥
। वहारः | 'गुरु'त्ति । गुरुपक्षे लघुपाण्मासिकपञ्चमासिकरूपा उत्कृष्टापत्तिः, चातुर्मासिकत्रिमासिकरूपा मध्यमा, द्विमासिकगुरुमासरूपा जघन्या । लघुपक्षे लघुमासरूपा उत्कृष्टा, भिन्नमासरूपा मध्यमा, विंशतिकरूपा च जघन्या । लघुस्वपक्षे पञ्च
नवविधाप
त्तितपसो दशकरूपोत्कृष्टा, दशकरूपा मध्यमा, पञ्चकरूपा जघन्येति नवापत्तयः ॥ ८३ ॥ नवविधापत्तितपसो दानतपस्वैवि-18 ध्येन सप्तविंशतिभेदानाह
दानतपोभे
दतः सप्तर्विसगवीसं खलु भेआ, णवहा पक्खेसु तिसु वि पत्तेअं । उकिझुक्किट्ठाइअदाणेणं भिज्जमाणेसु ॥ ८४ ॥
शतिभेदाः
Jain
Tonitemtional
For Private
Personal Use Only
anww.jainelibrary.org