________________
CRACKGROCOLLEDGEOGARDS
वाचा कायेन चेति व्यवस्था । अन्यदप्याह-'द्रव्यादिवशात्' द्रव्याद्यपेक्षणाद्दद्यात् 'तन्मात्रं यथाऽऽपन्नं हीनमधिक वा ॥७६ ॥ तथा चाहदिजाहिअंपिणाउं, बलिअंसुलहं च दवमसणाई।हीणं पि दिज्ज तं पुण, नाऊणं दुब्बलं दुलहं ॥७७॥ | दिज'त्ति । 'बलिक' बलिष्ठं क्रूरादिस्वभावेनैव सुलभं चाशनादिद्रव्यं ज्ञात्वा 'अधिकमपि' जीतोक्ताद्बहुतरमपि प्रायश्चित्तं दद्यात् । दुर्बलं दुर्लभं च तदशनादि ज्ञात्वा वल्लचणककाञ्जिकादिकं 'हीनमपि' जीतोक्तादल्पमपि दद्यात्॥७॥ लुक्खे खित्ते हीणं, सीए अहिअं जहडिअंदिजा।साहारणम्मि खित्ते, एवं काले वितिविहम्मि ॥ ७ ॥ | 'लुक्खे'त्ति । 'रूक्षे' स्नेहरहिते क्षेत्रे 'हीनम्' अल्पतरमपि दद्यात् । 'शीते' स्निग्धे क्षेत्रेऽधिकमपि । साधारणे' अस्तिग्धरूक्षे च क्षेत्रे 'यथास्थितं' जीतोक्तमात्रं दद्यात् । एवं कालेऽपि त्रिविधे ज्ञातव्यम् ॥७८॥ विशेषतः कालं प्रपञ्चयन्नाह-18 गिम्हसिसिरवासासु, दिजऽहमदसमवारसंताई। गाउं विहिणा णवविहसुअववहारोवदेसेणं॥ ७९ ॥ ॐ विस्त
कालप्राय_ 'गिम्हत्ति । इह कालो ग्रीष्मशिशिरवर्षालक्षणस्त्रिविधः, स च सामान्यतो द्विधा-स्निग्धो रूक्षश्च, स च द्विरूपो-है।
श्चित्तनिरूप्युत्कृष्टमध्यमजघन्यभेदात्रिधा । तत्रोत्कृष्टस्निग्धः-अतिशीतः,मध्यमस्निग्धः-नातिशीतः, जघन्यस्निग्धः-स्तोकशीतः।
पणम् सा उत्कृष्टरूक्षः-अत्युष्णः, मध्यमरूक्षः-नात्युष्णः, जघन्यरूक्षः-कबोष्णः । एवंरूपे काले ग्रीष्पशिशिरवर्षाख्ये कालत्रये
नवविधतपोदानलक्षणश्रुतव्यवहारोपदेशेन 'विधिना' वैपरीत्याभावेन ज्ञात्वाऽष्टमदशमद्वादशान्तानि तपांसि दद्यात् ।
*विस्तरतः
IA
Jain Education International
For Private & Personal use only
www.jainelibrary.org