________________
।
स्वोपजव- त्तियुतः द्वितीयो
॥१०९॥
सURNCOMESSASSADCASS
संस्तरन्नपि चाध्वानं प्रतिपन्नानां यः कल्पस्तमाचरति । अध्वानं प्रपन्नो वा न यतनां करोति, दर्पण वाऽध्वानं प्रतिप-
1 गस्तत्त्वद्यते । तथा निरोधकेऽपि सेनासूत्रे यो विधिरभिहितस्तं न करोति । मार्गातीतं क्षेत्रातिकान्तमशनादिकमाहारयति । एतेषु यत्प्रायश्चित्तं तत्क्षेत्रविषयमिति । दुर्भिक्षे सुभिक्षे वा दिवा रात्री वा 'काले' कालविषयम् , किमुक्तं भवति ?-सुभि-४॥
ल्लास: क्षेऽपि काले संस्तरन्नपि दुर्भिक्षायतनां करोति । तथा दिवसे यः कल्पस्तं रजन्यामाचरति, रजन्यामपि यः क दिवसकल्पमूनमधिकं वा करोति । एवं रात्रिकल्पमपि । एतेषु यत्प्रायश्चित्तं तत्कालविषयमिति ॥७५॥ भावविषयमाहभावे जोगे करणे, दप्प पमाए अ होइ पुरिसे अ। दव्वाइवसा दिज्जा, तम्मत्तं हीणमहिअं वा ॥७६॥
भावभावेति । 'भावे' भावविषये 'योगे' मनोवाकायलक्षणे त्रिभेदे 'करणे' करणकारणानुमोदनत्रिके 'द' निष्कारण- प्रायश्चित्तम् मकल्प्यस्य प्रतिसेवने 'प्रमादे' पञ्चविधे 'पुरुषे च' गुरुपरिणामकापरिणामकातिपरिणामकद्धिमनिष्क्रान्तानृद्धिमनिष्का-1 न्तसहासहस्त्रीपुंनपुंसकबालतरुणस्थिरास्थिरकृतयोगाकृतयोगदारुणभद्रकादिरूपे । एतद्देदाश्चाग्रेऽपि निरूपयिष्यन्ते ।। अत्र योगत्रिककरणत्रिकाभ्यां सप्तविंशतिर्भङ्गा भवन्ति कालत्रये चिन्त्यमानाः। तत्र मनसा करणमत्रावणं वपामीति | चिन्तया, आम्रवणं वपामि यदि त्वमनुजानासीति गृहस्थप्रश्नेऽनिवारणे च कारणम् , अनुक्तमप्यनिषिद्धं कुशलाः कर्तव्यं जानन्तीति, तदुक्तम्-"मागहा इंगिएणं तु, पेहिएण य कोसला । अद्धुत्तेण य पंचाला, नाणुत्तं दक्षिणावहा॥१॥" अन्योताम्रवणे साध्विति चिन्तनं चानुमोदनम् । एवं वाकाययोरपि द्रष्टव्यम् । कायेन कारणं पुनहेस्तादिसज्जया,INM२०॥ अनुज्ञा च नखच्छोटिकां ददत इति । अत्र च निरपेक्षाणां मनसाऽप्यतिचारसेवने प्रायश्चित्तम् । गच्छस्थितानां च
।
Jain Educat
For Private & Personal use only
alnelibrary.org