SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ गुरुत. १९ व्यवहर्त्तव्ये व्यवहर्त्तव्यं वक्ष्ये ॥ ७१ ॥ दवे खित्ते काले, भावे य चउविहो इमो होइ । सच्चित्ते अच्चित्ते, दुविहो पुण होइ दवम्मि ॥ ७२ ॥ 'दत्ति' । द्रव्ये क्षेत्रे काले भावे च चतुर्विधोऽयं प्रायश्चित्तव्यवहारो भवति । द्रव्ये पुनर्द्विविधो भवति सचित्तेऽचित्ते च ॥ ७२ ॥ तत्र प्रथमतः सचित्ते विवक्षुरिदमाह - | पुढविदगअगणिमारुअवणस्सइतसेसु होइ सच्चित्ते । पिंडोवहि अच्चित्ते, दस पन्नरसे व सोलसगे ॥ ७३ ॥ 'पुढवि’त्ति । पृथिव्युदकाग्निमारुतवनस्पतित्रसेषु यत् प्रायश्चित्तं तत् सचित्ते भवति । पिण्डविषयमुपधिविषयं चाचित्ते । दशकै एषणादोषाणां पञ्चदशके उद्गमदोषाणामध्यवपूरकस्य मिथेऽन्तर्भावविवक्षणात् षोडशके चोत्पादनादोषाणाम् | ॥ ७३ ॥ सचित्तविषयं प्रकारान्तरमाह - अहवा अट्टारसगं, पुरिसे इत्थीसु वज्जिआ वीसं । दसगं णपुंसकेसु अ, भणिआ आरोवणा तत्थ ॥७४॥ 'अह'ति । अथवाऽष्टादशकं पुरुषे 'वर्जितं' प्रव्राजयितुं निषिद्धम्, स्त्रीषु विंशतिर्वर्जिता, नपुंसकेषु च दशकं वर्जितम् । तत्र ' आरोपणा' प्रायश्चित्तं भणिता कल्पाध्ययने तत्सचित्तविषयमिति भावः ॥ ७४ ॥ क्षेत्रकालविषयमाह - जणवय अद्ध गिरोहे, मग्गातीते अ होइ खित्तम्मि । दुब्भिक्खे य सुभिक्खे, दिया व राओ व कालम्मि ॥ 'जणवय'त्ति । जनपदेऽध्वनि निरोधके मार्गांतीते च यत्प्रायश्चित्तं तत् क्षेत्रविषयं भवति । अयं भावः - जनपदेऽपि वसन् Jain Education International For Private & Personal Use Only: M प्रायश्चित्त निक्षेपाः द्रव्य - प्रायश्चित्तम् क्षेत्रकालप्रायश्चित्तम् ainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy