________________
त्तियुतः
खोपज्ञवृ- द्वितीयो॥१०७॥
लासः
आभवं णिताणं, गयागए तह य गयणियत्ते य। उवसंपन्ने वल्ली, दिट्ठाभट्ठा वयंसा य ॥ २६५ ॥ गुरुतत्त्व___ 'आभवति । अव्यक्तादयोऽन्यसाधुमुपसम्पद्यन्तेऽस्मानमुकप्रदेशे नयतेति । अथवा यत्राव्यक्तादीनां गन्तव्यं तत्रैव ॥
विनिश्चयः ये व्यक्तादयो गन्तुकामास्तांस्ते ब्रुवते वयं युष्माभिः सह समागमिष्यामस्ततो यत्र गन्तुकामास्ततो यदि गत्वा प्रत्यागच्छन्ति तदेतद्गतागतमित्युच्यते । तथाऽऽत्मीयेन व्यक्तादिना साधुना सममनुपसम्पन्ना एव ये गतास्तस्य च कालगततया प्रतिभग्नत्वादिना वा कारणेन प्रत्यागन्तव्यं नाभूत् ततस्ते प्रत्यागच्छन्तो ययक्तादिकं साधुमुपसम्पद्यन्ते तद् गतनिवृत्तमुच्यते । अनयोर्मार्गोपसम्पदोनयतां मार्गोपदेशकानामुपसम्पन्नोत्पादितसचित्तादिकमाभाव्यं भवति । उपसम्पन्ने तु वल्ली मातृपितृसम्बद्धा द्विविधापि दृष्टाभाषिता वयस्याश्च ये तमभिधारयन्ति ते आभवन्ति ॥ २६५॥
उवणट्ठाइविगप्पा, अगवेसंता लहंति णो किंचि।अगविट्ठो त्ति परिणए, गवेसमाणा खल्लु लहंति ॥६६॥ हा 'उवणट्ठाइ'त्ति । यः खलूझामकाद्यदृष्टपूर्वे विषये गतस्ततो न जानाति कुतो गन्तव्यम् ? इति स्फिटितः, यो वाऽभाषकोऽ-18
दृष्टपूर्व विषये पृष्ठतो लग्नो याति परं मिलितुं न शक्नोति, न च शेषभाषामजानन्नन्यं पृच्छति ततःस्फिटितः,ततस्तम् उपनष्टादि|विकल्पात् , उपेत्य स्वज्ञातिकान्नष्ट उपनष्टः, आदिना विवक्षितस्थाने गत इत्यादिग्रहः, एवमादिकात् सङ्कल्पाद्विश्वस्ताः सन्तोडगवेषयन्तो मार्गोपदर्शनार्थमपसंपन्ना न किञ्चिलभन्ते, यदि पनरद्याप्यगवेषित इति परिणते चेतसि प्रयत्नं विधाय| ॥१०७॥ गवेषयन्ति तदा तस्यादर्शनेऽपि लभन्ते खलूपसम्पन्नसत्कम् ॥६६॥ उक्ता मार्गोपसम्पत् । अथ विनयोपसम्पदमाह
Jain Educate
For Private & Personal use only
INShelibrary.org