________________
SA
खोपजय- विना न लभते । यच्च भिन्नमपि ग्राहितसम्यक्त्वादि कुलम् , आदिना मद्यमांसविरत्यादिपरिग्रहः,तत् स सुखदुःखितो गुरुतत्त्वत्तियतः लभते । अयं पुनरिह विशेषः-यः परक्षेत्रे सुखदुःखितेन ग्राहितसम्यक्त्वस्तत्कालमेव ब्रूते अभिनिष्क्रमामीति स क्षेत्रिक
विनिश्चयः द्वितीयो. स्याभवति । अथ तेन पूर्व सम्यक्त्वादि ग्राहितस्तदा प्रतिबोधयत एवाभवति । यतः श्रावके त्रीणि वर्षाणि पूर्वदिग ल्लास:
भवतीति, तदुक्तं व्यवहारभाष्ये दशमोद्देशके-"सुहदुक्खिएण जो पर-खेत्ते उवसामिओ तहिं कोई। बेइ अभिणि॥१०६॥
४ खमामि, सो उ खेत्तिस्स आभवइ ॥१॥ अह पुण गाहिओ देसण, तम्हा सो होइ उवसमंतस्स । कम्हा ? जम्हा सावए, तिष्णि वरिसाणि पुवदिसा ॥२॥” ५९ ॥ प्रकारान्तरेणाभिधारयति मार्गणामाह
जइ से अस्थि सहाया, जइ वा वि करंति तस्स तं किच्चं। तो लभते इहरा पुण, तेसि मणुन्नाण साहारं २६० है 'जइ से'त्ति । यदि 'से' तस्य सुखदुःखोपसम्पन्नस्य सहायाः सन्ति, यदि वा त एव येषां समीपे उपसम्पन्नास्तस्य तत्कृत्यं ६वैयावृत्त्यादि कुर्वन्ति तदा यस्योपतिष्ठते स तं लभते, इतरथा पुनस्तेषां 'समनोज्ञाना' साम्भोगिकानां तत्साधारणं भवति २६०४
गीआणऽसमत्ताणं, अभिधारताण होइ अण्णुण्णं । समभागित्तं गच्छेऽपुण्णे मेराइ सारणया ॥ ६१ ॥ है। गीआण'त्ति । 'गीतानां' गीतार्थानाम् 'असमाप्तानाम्' असमाप्तकल्पिकानाम् 'अन्योऽन्य' सुखदुःखोपसम्पदम् ।
'अभिधारयतां प्रतिपद्यमानानामन्योऽन्यलाभस्य 'समभागित्वं साधारणत्वं भवति । अपूर्णे प्रत्येकं गच्छे मयोदया सारणा ॥१० ६॥ कर्तव्या । अयं भावः-यावदेकैकस्य प्रत्येकं गच्छो नोपजायते तावत्तमनुपपन्नगच्छमेकतरे सारयन्ति येषामवग्रहे!
Jain Education
For Private
Personal Use Only
Thelibrary.org