________________
Issगच्छताऽभिधारयता लब्धं शिष्याणां कालगताचार्यस्याभवति। 'मध्ये' च भङ्गे पूर्वमाचार्यःकालगतः पश्चादभिधारय-11 निर्गत इत्येवंरूपे दूरादागच्छतस्तदपरिज्ञानेन संभवति, यदि श्रुतमस्ति समीपे प्रतीच्छकोचितं ददति च ततस्तच्छिष्याणामेव लाभः, अथ तत् श्रुतं न वा ददति तदा न लाभः। यदि चाभिधारको विपरिणतो न गृह्णाति शिष्याणां सका-४ शात्तदापि कालगताचार्याणां शिष्याणामेव तत्सचित्ताद्याभवति । तद् यद्यभिधारको ददाति तदा शुद्धोऽन्यथा सचित्ताऽदाने चत्वारो गुरुका आदेशान्तरेणानवस्थाप्यम् , अचित्ते उपधिनिष्पन्नम् ॥ ५१॥ उपसंहारमाहएवं नाणे तह दं-सणे य सुत्तत्थतदुभए चेव । वत्तणसंधणगहणे, णव णव भेया य इकिका ॥ ५२॥3 ___ 'ए'ति । 'एवम्' उक्तेन प्रकारेण ज्ञाननिमित्तमभिधार्यमाणे यदाभवति तदुक्तं 'तथा' तेनैव प्रकारेण 'दर्शनेऽपि । दर्शनप्रभावकशास्त्राणामप्यायाभिधार्यमाणे आभवत् प्रतिपत्तव्यम् । तत्र ज्ञानार्थं दर्शनार्थं च योऽभिधार्यते सर सूत्रार्थतयाऽर्थार्थतया तदुभयार्थतया च। तत्रापि प्रत्येकं वर्त्तनार्थतया सन्धनार्थतया ग्रहणार्थतया च। तत्र पूर्वगृहीतस्य । पुनरुज्वालनं वर्तना, विस्मृत्याऽपान्तराले त्रुटितस्य पुनः सन्धानं सन्धना, अपूर्वपठनं च ग्रहणमिति । त्रयाणां त्रिभिर्गु-18 णनात् प्रत्यक ज्ञाने दर्शन च नव नव भदा उपसम्पत् ॥ ५२ ॥ चरणार्थमभिधारयन्तमधिकृत्याहपासत्थाऽगीयत्था, उवसंपजति जे उ चरणद्रा। सुत्तोवसंपयाए, जो लाभो सो खल गुरूणं ॥ ५३॥13 'पासत्य'त्ति । ये पार्श्वस्थादयोऽगीतार्थाश्चरणार्थपसम्पद्यन्ते तेषां चरणोपसम्पन्निमित्तं कमप्यभिधारतामागच्छतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org