SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ खोपज्ञव- त्तियुतः द्वितीयो॥१०४॥ CACANCCC0 लास: मभिधारयन्ति तदा अभिधारयतः' प्रतीच्छकस्याभवन्ति । यथा पूर्व सङ्केतः कृतो यूयममुकत्याचार्यस्य पार्चे गच्छत अहं गुरुतत्त्वपादागमिष्यामीति तथैव गुरोनिवेदने तस्त्रादीनां चिहानामुक्तानामविसंवादे चति द्रष्टव्यम् , चिह्नादीनां विसंवादे विनिश्चयः च ते तद्दीक्षिताश्च श्रुतगुरोराभाव्या भवन्ति । ग्लानत्वादिना कारणेन कालविसंवादेन समागतास्त्वभिधारयत एव । सङ्केतकारणानन्तरं च पूर्वोपस्थितानां येषां भावो विपरिणतः पुनरपि कारणान्तरेण जातस्तदा ते तेषां लाभश्च गुरोरेवेति॥४८॥ दिवोऽदिट्ठो य दुहा, अभिधारतो अणप्पणे माई । सो अप्पणे अमाई, अणप्पणे होइ ववहारो ॥ ४९ ॥ दिट्ठोऽदिवो यत्ति । दृष्टोऽदृष्टश्चेत्यभिधारयन् द्विविधः, अन्नाभिशर्यमाणानरीक्षितो दृष्टस्तद्विपरीतस्त्वदृष्ट इत्यर्थः । BI स प्रत्येकं द्विविधा, अनर्पणे गुर्वाभाव्यसचित्तादेहीतस्य मायी, अर्पणे पानायीति । अनपणे च तेन तदाभाव्यस्य है। 'व्यवहारः' सौत्रविचारप्रस्थापनरूप उपढाको ॥४९॥ एवं ता जीवंते अभिधारंतो उ एइ जो साहू । कालगए एयम्मि हु, इहमन्नो होइ ववहारो ॥२५॥ । 'एव'मिति । एवं तावत् 'जीवति'अभिधार्यमाण योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः । कालगते पुनरेत स्मिन्नयमन्यो भवति व्यवहारः॥ २५० ॥ तमेवाह-- अभिधारणकालम्मि य, पुवं पच्छा व होइ कालगए। सीसाणं मज्झिल्ले, जइ अस्थि सुअंच दिति तओ ५१ ॥१०४॥ 'अभिधारण'त्ति। अभिधारणकाले' यदाऽभिधारयन् निर्गतस्तदैव १ ततः पूर्व २ पश्चाद्वा ३ । आचार्य कालगतेऽन्तरा For Private Personal Use Only M inelorary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy