________________
22622
स्वोपज्ञवृत्तियुतः द्वितीयो
॥१०॥
'एमाइ'त्ति । एवमादय उत्तरोत्तरदृष्टान्ता बहुविधा अभिधीयमाना न प्रमाणं किन्तु प्रवचने पुरुषोत्तरको धर्म इति गुरुतत्त्वपुरुषः प्रमाणमिति सर्व पुरुषसत्का लभन्ते नेतर इति ॥ ४३ ॥
विनिश्चयः एयं पसंगभणियं इत्तो वुच्छं सुअम्मि आभवं । उवसंपया दुहा इह, अभिधारते पढ़ते य ॥ ४४ ॥
ल्लास: __'एय'ति । एतत् क्षेत्राभाव्याधिकारे प्रसङ्गेन भणितम्। इतः' अनन्तरं श्रुते आभाव्यं वक्ष्ये। ‘इह' श्रुते उपसम्पद्विधा । अभिधारयति पठति च ॥४४॥
क्षेत्राभव
शव्य हारोपइकिका वि य दुविहा, अणंतरा तह परंपरा चेव । दुण्हं अणंतरा खलु, तिगमाईणं परंपरया ॥२४॥
संहारः श्रु___ 'इक्किक'त्ति । एकैकापि द्विविधा, अनन्तरा तथा परम्परा च । द्वयोः खल्वनन्तरा । त्र्यादीनां परम्परा । अनन्त-IIवयव रायां ह्यभिधार्यमाणोऽन्यं नाभिधारयति । परम्परायां तु सोऽप्यन्यं सोऽप्यन्यमित्यादि । यदाह व्यवहारचूर्णिकृत्
महारोपक्षेप"अणंतरा णाम एको साहू कंचि आयरिअं अभिसंधारेइ, जो सो अभिधारिजइ सो ण कचि अण्णं अभिसंधारेइ ।
दिणम् उपसंप. परंपरा णाम एक्को साहू कंचि आयरिअं अभिधारेइ सो वि अभिधारिजंतो अण्णं अभिसंधारेइ, सो वि अण्णं, एवं अणिययपरिमाणं"ति ॥ ४५ ॥ सट्टाणे अभिधारिय-णिवेअणा जइ इमा उ अच्छिण्णा।छिण्णाइजंतु लद्धं, तं अकहतस्स पच्छित्तं॥४६॥ ॥१०३॥ 'सट्ठाणे'त्ति । यदि इयम्' अभिधारणाकृतोपसम्पत् 'अच्छिन्ना' अन्यलाभासङ्घमात्तदा स्वस्थाने गच्छताऽभिधारितस्य
---
Jain Ede
For Private & Personal use only