SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ CALCUSAKA ६ उभामिय पुवृत्ता, अहवाणीआ य जा परविदेसं। तस्लेव उ सा भवती, एवं अम्हं तु आभवति ॥२४॥ | उम्भामियत्ति । उद्भामिका पूर्वमुक्ता यथा सापत्या तस्य जाता, अथवा या परं विदेशं नीता सा तस्यैवाऽऽभवति । पश्चादपि नान्यस्य, एवमेतान्यपत्यान्येषा चास्माकमिति ॥ २४०॥ एवमुक्तेइयरे भणंति वीअं, तुझं नीअं तु खित्तमन्नं तं । तं होइ खित्तिअस्सा, एवं अम्हं तु आभवति ॥४१॥ ''इयरे'त्ति । इतरे' संयतीसत्का भणन्ति बीजं युष्मदीयं तत् किल क्षेत्रे सादृश्यविप्रलम्भतः कथमपि वापकैः अन्यत्क्षेत्रं नीतं' अन्यक्षेत्रे उप्तमित्यर्थः, तत् लोके क्षत्रिकस्याऽऽभवति, एवमेतान्यपत्यान्यस्माकमिति ॥ ४१॥ संयतसत्का अत्र प्रत्युत्तरमाहुःसानो धआओ खल, न माउछंदाउ वा उदिति। ण य पुत्तो अभिसिच्चइ, तासिं छंदेण एवम्हं ॥४२॥ _ 'रनो'त्ति । न खलु या राज्ञो दुहितरस्ताः 'मातृच्छन्दतः' मातृणामभिप्रायेण दीयन्ते नापि पुत्रोऽभिषिच्यते 'तासां' मातणां'छन्देन' अभिप्रायेण किन्तु राज्ञ एवाभिप्रायेण । ततो यथा राजा प्रधानमिति सर्व राज्ञ आयत्तम् , एवमत्रापि परुष प्रधानमिति सर्व पुरुषस्य ऽऽयत्तमतः सर्वेमस्माकमाभवति ॥४२॥ एवं व्यवहारे प्रवर्तमाने श्रुतधर आचार्यों व्यवहार छेत्तुकाम इदमाहएमाइ उत्तरुत्तरदिता बहुविहा ण हु पमाणं । पुरिसुत्तरिओ धम्मो, होइ पमाणं पवयणम्मि ॥४३॥ CCCCCCCORDCRUGGEX CROCCC गुस्त. १ Jain Educaton Internationa For Private & Pearl Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy