SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो ॥ १०२ ॥ तस्य सर्वं तदाभवति, एवमस्माकमपीति भणन्ति पुनः श्रमणीपक्षस्थाः ॥ ३६ ॥ एवमुक्तेरायसमक्खं सयले, भोगभरे साहिए जहा दुण्हं । दंडो उब्भामगए, दाणं तह अम्ह इय अण्णे ३७ 'रायसमक्खं 'ति । राजसमक्षं सकले भोगभरे 'साधिते' कथितेऽहं देव ! अस्याः सर्वभोगभरं वहामि भर्त्ताऽपि चास्या मदीयेनैव भोगभरेण निर्व्यूढवान् तस्मात्प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेत्येवं कथिते यथा 'द्वयोः' स्वैरिणी तद्भस्तथाभोगभर संवाददर्शनत एवमिमावन्यायकारिणाविति दण्डो दीयते राज्ञा सर्वस्वापहारलक्षणः । उद्धामके च दानमपत्यानां तथाऽस्माकमपीति 'अन्ये' संयतपक्षीया ब्रुवते ॥ ३७ ॥ एवमुक्ते - पुणरवि संजइपक्खा, भणति खरिआइ अण्णखरएण । जं जायइ तं खरिआहिवस्स एवं तु अम्हाणं ३८ 'रवि'त्ति | पुनरपि संयतीपक्षीया: 'भणन्ति' ते 'खरिकायां' गर्दभ्यामन्यसत्केन खरेण यज्जायते तत् सर्व खरिकाधिपस्य भवति, एवमस्माकमपीति ॥ ३८ ॥ परिपाव्यन्तरेण दृष्टान्तभावनायां प्रथमं गोवर्गदृष्टान्तमाहगोणीणं संगिलं, नटुं अडवीइ अन्नगोणेणं । जायाई वच्छगाई, गोणाहिवई उ गिण्हति ॥ ३९ ॥ 'गोणी 'ति । गवां स्त्री गवी गवीनां 'सङ्गिलं' वृन्दं 'नष्टं' अटव्यां पतितम्, तत्र च तस्य 'अन्यगवेन' अन्यसत्केन पुङ्गवेन जातानि वत्सकानि तानि गवेषणतः कथमपि गवां लाभे 'गवाधिपतयः' स्त्रीगवीस्वामिनो गृह्णन्ति न तु पुङ्गवस्वा| मिनः, एवमेतान्यस्माकमिति ॥ ३९ ॥ एवं संयतीपक्षीयैरुक्ते संयतपक्षीया उद्भामिकादृष्टान्तं पूर्वोक्तमुपन्यस्यन्ति तथा चाह Jain Education International For Private & Personal Use Only गुरुतत्त्वविनिश्चयः ल्लासः ॥ १०२ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy