________________
दतवैव वेत्यादि, तेनैव तेषामाभाव्यं भवति ॥ ३२॥
अहण कओ तो पच्छा, तेसिं अब्भुट्टिआण ववहारो।संजइसमाणकुलया, भणंति अम्हं अवच्चाणि ॥३३॥ RI 'अह'त्ति । अथोक्तो वागन्तिकव्यवहारः प्राग न कृतस्तदा पश्चात्तेषां 'अभ्युत्थितानां' प्रव्रज्यार्थमुपस्थितानां 'व्यवहारः ।।
स्वकुलममत्वकृते विवादो भवति, तन्त्र संयतीसमानकुलका भणन्ति-अस्माक्रमपत्यान्याभवन्ति ॥३३॥ तत्र गोदृष्टान्तमाहुःगोणीए जं जायं, संसत्ताए परस्स गोणेणं । तं सवं गोवइणो, ण हवइ तं गोणवइणो उ॥३४॥
गोणीएत्ति । गवा यज्जातं परस्य ‘गवा' वृषभेण संसक्तया तत् खलु गोपतेर्भवति न तु वृषभपतेः । अनेन दृष्टान्ते-181 नास्माकमपत्यान्येतान्याभवन्ति न तु युष्मा कमिति ॥ ३४ ॥ एवमुक्तेवितियरे अम्हं खलु. जह वडवाए उ अन्नआसेणं । जंजायइ अविदिपणे, मुल्ले तं आसियस्लेव ॥३५॥ __'वितिय'त्ति । इतरे' संयतसमानकुलका बुबते-अस्माकं खल्वेतान्यपत्यानि, यथाऽदत्ते मूल्येऽन्यसत्केनाश्वेन संसतया वडवया यज्जन्यते तद् 'आश्विकस्यैव अश्वस्वामिन एव न तु बडवास्वामिनः, कारणि कैरेवमेव व्यवहारनिश्चयात् ॥ २३५ ॥ एवमुक्तेउमामिआइ जायइ. महिलाए जस्स तस्स तं सर्व। इय अम्हाण वि एवं, भणंति पुण समणिपक्वत्था ॥ 'उम्भामियाईत्ति । 'उद्रामिकया' उद्रमणशीलया स्वैरिण्येत्यर्थः 'महिलया' स्त्रिया यस्य यज्जायते स्वतः परतश्च ।
SARKAMARCLOCAL
For Private & Personal Use Only
www.jainelibrary.org