SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ त्तियुतः स्वोपज्ञवृ- तदा स तस्य संग्रहणं कुर्यादन्यथाऽसङ्ग्रहप्रत्ययं मासलघु प्रायश्चित्तं श्रद्धाभङ्गादिप्रत्ययं चाधिकम् । अथ यदि स मूला गुरुतत्त्व चार्य दूरत्वग्लानत्वादिकारणेन नाश्रयते तदान्योऽपि मूलाचार्यस्य संविग्नस्योद्देशेन तस्य संग्रहणं कुर्यान्न तु तस्य, असंवि- विनिश्चय द्वितीयो- 18 नस्योद्दशने गुरुनिन्दकत्वात् । यदि च परकीय इति कृत्वा तं न संस्तरणेऽपि संगृह्णीयात्तदा प्रायश्चित्तं चत्वारो गुरुकाः। लासः असंस्तरणे त्वसंगृह्णन्नपि शुद्ध इति द्रष्टव्यम् ॥ २३० ॥ ॥१०॥ अण्णोवगमे पच्छा, पुवायरिओ ण होइ इच्छाए। दिति दिसाऽनाणम्मि वि, लिंगंणाहिति तं पच्छा ३१/३ PI 'अण्णोवगमे'त्ति । अन्यस्याचार्यस्योपगमे नाहं पूर्वाचार्य संविग्नमसंविग्नं वोदिशामि किन्तु त्वमेव ममाचार्य इत्ये-12 हावमङ्गीकारे पश्चाद्विपरिणतस्येच्छया नाहं युष्माकं किन्तु पूर्वाचार्यस्येति वाङ्मात्रेण पूर्वाचार्यों न भवति, प्रभुरिति शेषः। 81 तत्पाक्षिकग्रहणभीतिलज्जादिना पूर्वदिशोऽकथने दिशोऽज्ञानेऽपि लिङ्गं ददति । तस्य पश्चात्कृतस्याचायांस्तां पूर्वाचार्यसालक्षणां दिशं 'पश्चात्' कालान्तरे ज्ञास्यन्ति, स वा पूर्वाचायपरम्परया शृण्वन् तं ज्ञात्यति ततो यस्य समीप तस्य प्रति भासते तमाश्रयतो न दोष इति ॥ ३१॥ समणीणं समणाण य, ओहावंताण कुलममत्तकए। वागंतियववहारो, जो खलु तेणेव आभवं ॥३२॥ _ 'समणीण'ति । श्रमणीनां श्रमणानां च 'अवधावमानानां' संयमादपसरतां कुलममत्वकृते यः खलु 'वागन्तिकव्य-18 ॥१०१ विहार' यथा यान्यपत्यानि तेषां मध्ये ये पुरुषास्ते सर्वे मम याः स्त्रियस्ताः सर्वास्तव, अथवा सवाण्यपत्यानि ममेव। MACRORSCARRORSCRe CALCREACOCKR Jain Education , For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy