________________
OGRAMSASURROUNDER
यथा-अवसन्नीभूतं तद्दिवसमपि य उपशमयति स तस्याभवति । इदानीं पुनः कषायैरत्याकीर्णे नेयं व्यवस्था किन्तु त्रीणि वर्षाणि पूर्वदिपर्यायः ॥२७॥ सारूबी जाजीवं, पुवायरिअस्स तेण जाइं पुणो। पवाविआइँ ताणि वि, इच्छाऽपवाविएसुं तु ॥२८॥
'सारूवित्ति । सारूपिको यावज्जीवं पूर्वाचार्यस्याभवति न तु तस्य त्रैवार्षिकी मर्यादा । तेन पुनर्यानि पुत्रादीनि * प्रवाजितानि तान्यपि मूलाचार्यस्यैव । यानि पुनः 'अप्रत्राजितानि' तेनामुण्डितानि किन्त्वद्यापि सशिखाकानि तदायत्तानि च तेषु 'इच्छा' यस्येच्छया स ददाति तस्य तान्याभवन्तीत्यर्थः ॥ २८ ॥ पुत्ताइआणि मूले, पवावइ जाइं लोअखुरमुंडो। आरेणं वासतिगस्सिमाइं एसों य तत्थेव ॥ २९ ॥
'पुत्ताइआणि त्ति । पुत्रादीनि तस्य 'मूले' मूलाचार्य आभवन्ति, यानि लोचेन चुरेण वा मुण्डो गृहस्थताधारी न तु|| रजोहरणदण्ड कपात्ररूपसारूपिकवेषधारी 'प्रव्राजयति' मुण्डितानि करोति, वर्षत्रिकस्य 'आरात्' अर्वाक् इमान्येष चार 'तत्रैव' पूर्वाचार्य एवाभवन्ति ॥ २९ ॥ दाइच्छा अमुंडिएसुं, तिण्हं उवरिं च तस्स संगहणं । कुजा मूलायरिओ, संविग्गुदेसणेणावि ॥ २३० ॥ _ 'इच्छत्ति । 'अमुण्डितेषु' सशिखेषु स्थापितेषु'इच्छा' तदिच्छानुसारेण तेषामाभवनमित्यर्थः । त्रयाणां वर्षाणामुपरि | च तस्य तन्मुण्डितानां वा तदिच्छानुसारेणाभवनम् । अतः स यदि सम्यगुपशान्तः सन् मूलाचार्यमाश्रयितुमिच्छति
945454-
55-
55245
For Private & Personal use only