________________
त्तियुतः
स्वोपज्ञवृ- इण्हि पुणजीवाणं, उक्कडकलुसत्तणं विजाणित्ता। तो भद्दबाहुणा ऊ, तेवरिसा ठाविआ ठवणा ॥२२५॥ गुरुतत्त्व
'इण्हिं पुण'त्ति । इदानीं पुनर्जीवानां 'उत्कटकलुषत्व' कषायाविलत्वं विज्ञाय भद्रबाहुना 'वर्षी' त्रिवर्षप्रमाणा विनिश्चयः द्वितीयो-18मर्यादा स्थापिता, चारित्रतटाके संयमोदकपरिवहनरक्षणार्थ पालिः कृतेति भावः ॥२२५॥ अस्यामेव त्रैवार्षिक्यां स्थाप-18 ल्लास: ॥१०॥ नायां विशेषमभिधित्सुराह
तदिवसं तु जमिच्छइ, णिण्हवपरतित्थिएसु संकेतो।जढसम्मत्तो तस्स उ, सम्मत्तजुए समा तिषिण २६|| _ 'तदिवसं तु'त्ति । निह्नवपरतीर्थिकयोः संक्रान्तस्त्यक्तसम्यक्त्वः सन् तद्दिवसमेव यं प्रतिबोधकमिच्छति तस्यैव स॥ | आभवति । सम्यक्त्वयुते तु भग्नचारित्रपरिणामे हि परलिङ्गादिषु गते मूलाचार्यमर्यादाः 'तिम्रः समाः' त्रीणि वर्षाणि - त्रिषु वर्षेषु गतेषु पूर्वपर्यायरुयुट्यतीत्यर्थः ॥२६॥ एमेव देसिअम्मि वि, सभासिएणं तु समणुसिम्मि ।ओसन्नेसु वि एवं, अच्चाइन्ने ण उण इपिंह ॥ २७॥ ___ 'एमेव'त्ति । एवमेव' अनेनैव प्रकारेण दैशिकेऽपि 'सभाषण' समानभाषाव्यवहारिणा समनुशिष्टे ज्ञातव्यम् , अयं | भावः-यद्यन्ध्रादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो विपरिणतः सन् त्यक्तसम्यक्त्वो गृहस्थीभूतः परिव्राजकादिषु निह्नवेषु वा मिलितेषु यदि केनापि साभाषिकेण समनुशिष्टः सन् प्रत्यावर्त्तते तर्हि तस्य समनुशासकस्याभवति ॥१० ॥ नान्यस्य । अथ ससम्यक्त्वः परलिङ्गादिषु गतस्तहि मूलाचार्यपर्यायपरिमाणं तिम्रः समाः। अवसन्नेष्वप्येवं पूर्वमासीत् ।।
JE
For Private & Personal use only
lanelibrary.org