________________
I
सत्त्वे सस्थविरे, अथवा स एकः शिष्यः साधारणस्तावत्क्रियते यावदन्ये उपतिष्ठन्ते, उपस्थितेषु च यदा सर्वेषां परिपर्णा भवन्ति तदा विभज्यन्ते । एवं द्विकादयोऽपि भेदा वाच्याः। एवमेव वस्त्रपात्रेऽप्युपस्थिते द्रष्टव्यम् , तच्च वस्त्रहापात्रादिकं तालाचरा वा दद्युः सेवका वा वणिजो वा, एतेषां प्रायो वर्षासु दानसम्भवात् ॥ २२॥
चोएइ वत्थपाया, कप्पंते वासवासि घेत्तुंजे । जह कारणम्मि सेहो, तह तालचरादिसुय वत्था ॥ २३ ॥ I 'चोएइ'त्ति । चोदयति शिष्यः-वर्षावासे वस्त्रपात्राणि ग्रहीतुं कल्पन्ते ?, काक्का पाठ इति प्रश्नावगमः । सूरिराह
यथा 'कारणे' पूर्वोपस्थित इत्येवंलक्षणे व्यवस्थितिकारको भविष्यतीत्येवंरूपे वाऽपवादतः शैक्षः कल्पते तथाऽपवादत-IR 18स्तालाचरादिषु वस्त्राणि, उपलक्षणमेतत् पात्राणि च कल्पन्ते ॥ २३ ॥
तदिणमुवसामेई, पडिवजंतं तु जो उ गिहिलिंगं। मूलायरिअन्नो वि हु, तस्सेव तओ पुरा आसि ॥ २४ ॥
'तदिण मिति । यो व्रतं मुक्त्वा गृहिलिङ्गं प्रतिपद्यमानं तदिनमेव 'उपशामयति' व्रतग्रहणायाभिमुखीकरोति मूलाचा-13 योन्योऽपि, अपिना मूलाचार्यों वा गृह्यते, ततो येनैवोपशमितस्तस्यैवाभवति न मूलाचार्यस्यैव, उक्तश्च-"पच्छाकडो गिहत्थीभूओ जइ तदिवसं चेव पबइउमिच्छइ जस्स सगासे इच्छइ तस्सेव सो ।” इति । एष विधिः पुराऽऽसीत् ।
सम्प्रति पुनलिङ्गे परित्यक्तेऽपि त्रिषु वर्षेषु तदाभवनपर्यायः परिपूर्णो भवति नारतः ॥ २४ ॥ कुत इयं मयांदा प्रस्थापिता? इत्यत आह
नाaarunmamanaras
Aaram
Jain E
For Private
Personal use only
wanw.ainetorary.org