________________
सूत्रायोप
SROSCORCCCCCCCCCCASG
| 'दुगमाईत्ति । 'व्यादयः' द्विप्रभृतयो गच्छाः समाप्तकल्पाः 'समाः' साधारणभागिनः। सूत्रार्थोपसम्पन्नाश्च समाप्ताः
प्रतीच्छकादुत्तीर्ण क्षेत्रं स्वातत्र्येण लभन्ते पूर्वस्थिता न तु पश्चादागताः। समाप्ता अपि यदि च ते पूर्वी | संपन्नास्तदा त एव लभन्त इति ॥ १॥ अथ यदि नोपसंपद्यन्ते किन्तु सूत्रमर्थ वा पृच्छन्ति, तत्राह
पुच्छातिगेण दिवसं,सत्तहिँ पुच्छाहिँ मासिअंहरइ।अक्खित्तुवस्सए लघुमासो ण लहे अविहिकहणे ॥२॥ RT 'पुच्छातिगेण'त्ति । पृच्छात्रिकेण दिवसं यावत्तत्क्षेत्रं हरत्युत्तरदाता दिवसं यावत्तदाभवनात् । सप्तभिः पृच्छाभिः 'मा-101
सिक' मासं यावत्क्षेत्रगतं सचित्तादि हरति, मासं यावत्तदाभवनादिति। अक्षेत्रोपाश्रयेऽविधिकथने लघुमासःप्रायश्चित्तम् , न च लभेत यस्याग्रेऽविधिः कथ्यते स तमक्षेत्रं तावदहमतिमास्नाननिमित्तं रथयात्रानिमित्तमध्वशीर्षकनिमित्तं कुलगणसङ्घसमवाये च यत्स्थानम् । तत्रोपाश्रयास्त्रिविधाः-पुष्पावकीर्णका मण्डलिकाबद्धा आवलिकास्थिताश्च । तेषां मध्यात्कुतश्चिदेकतरस्मादुपाश्रयाद्विचारादिनिमित्तं कोऽपि निगर्तस्तं दृष्ट्वा कोऽपि प्रविव्रजिषुः - ०.००० पृच्छेत्-कुत्र साधूनां वसतिः? इति, स ब्रूते-कुतो हेतोस्त्वं पृच्छसि ?, शैक्षः प्राह-प्रव्रजिष्यामीति, ततो यद्यात्मीयमुपाश्रयं दूरमासन्नं वा कथयति तस्य मासलघु प्रायश्चित्तम् । न च स तं शिष्यं लभते किन्तु यस्य प्रत्यासन्नतर उपाश्रयस्तस्यैव स आभवतीति भावः॥२॥ कथं तर्हि विधिकथनम् ? इत्याहकायवो उद्देसो, उवस्सयाणं जहक्कम तेणं । संविग्गबहुसुआण वि, पुच्छाइ जहिच्छमाहवइ ॥३॥
०००००
Jain Edu
For Private & Personal use only
helibrary.org