SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ -968 स्वोपज्ञवृइत्येवंरूपेण पिण्डितास्तेषामेकद्विकपिण्डितानाम् , अपिशब्दात्रिवर्गपिण्डितानां चतुर्वर्गपिण्डितानामपि अवग्रह आभवति, गुरुतत्त्वत्तियुतः न त्वसमाप्तकल्पस्थितानाम् । स च तेषां गणद्वयेन समकं स्थितानामपि 'समः' साधारणः, उपसम्पन्ने त्वेकतरं प्रत्येक विनिश्चयः द्वितीयो- व्यवस्थितमपि क्षेत्रं प्रतीच्छकादुत्तीर्योपसम्पद्विषये संक्रामति । द्वयोः क्षेत्रयोकित्रिकसमुदायेन स्थितयोस्तु क्षेत्र ल्लास: द्वयमप्याभाव्यम् , गमनागमनाभ्यां परस्परोपसम्पन्नत्वात् । उपसम्पच्चात्र क्षेत्रार्थ सुखदुःखहेतोः सूत्रार्थहे तोश्चासमाप्लेन ॥९४ ॥ 1| क्रियते, समाप्तेन तु सुखदुःखहेतुं मुक्त्वेति द्रष्टव्यम् ॥ ९८ ॥ जइ पुण समत्तकप्पो, दुहा ठिओ होज तत्थ चउरो य। इयरे ते खलु अपहू, दो वि पहू पुण इयरणिस्सा९९/३। _ 'जइ पुण'त्ति । यदि पुनर्वसतिसङ्कटतादोषेण समाप्तकल्पो द्विधा स्थितो भवेदेकत्र द्वावपरत्र त्रयश्चेति । तत्र च क्षेत्रेन्यस्यां वसतावितरे चत्वारः स्थितास्ते खल्वप्रभवः द्वौ च प्रभू इतरनिश्राविति, समाप्तत्वात् , असमाप्तानामन्योन्यनिश्रा-18 भावे बहूनामप्यप्रभुत्वात् , तथापूर्वाचार्यकृतस्थितेः ॥ ९९ ॥ कुत इदम् ? इत्यत आहएगागिस्स उ दोसा,असमत्ताणं च तेण थेरेहिं । एस ठविआ उ मेरा,इति व हुमा हुज एगागी ॥२०॥ _ 'एगागिस्स उत्ति । एकाकिनः सतोऽसमाप्तानां च दोषा भूयांसः, 'तेन' कारणेन स्थविररेषा मर्यादा स्थापिता, इत्यपि खलु कारणात् क्षेत्रानाभवनलक्षणादेकाकिनोऽसमाप्तकल्पा वा मा भूवन्निति ॥ २० ॥ ॥१४॥ ६] दुगमाइ समा सुत्तत्थुवसंपन्ना लहंति हु समत्ता। पुवठिआ तह पच्छागया वि सुत्तोवसंपन्ना ॥१॥ Jain Education International For Private & Personal use only R inelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy