SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ARAHAN अचित्ते 'आहार' अशनादिकं 'मात्रकत्रिकं' उच्चारमात्र प्रश्रवणमात्रक श्लेष्ममात्रकं च 'संस्तारकः' परिशाटिरूपोडपरिशाटिरूपश्च वसतिश्चेति ॥ ९६॥ वत्थाइअंतु दिन्नं, कारणवसओ तहा अदिन्नं पि । असमत्ताजायाणं, णाहत्वं किंचि ओहेणं ॥ ९७॥ | 'वत्थाइअंतु'त्ति । वस्त्रादिकं तु दत्तं लभ्यं भवति नादत्तम् , 'कारणवशतः' पुनरनिस्तरादिलक्षणाददत्तमपि । अथ येषां सामान्यतो न किमयाभाव्यं भवति तेषां क्षेत्राभाव्यं दृरोत्सारितमेवेत्यभिप्रायवानाह-असमाप्ताऽजातानां 'ओधेन' सामान्येन न किमयाभाव्यं भवति । असमाप्ताजातस्वरूपं चैताभ्यो गाथाभ्योऽवसेयम्-"जाओ अ अजाओ आ, दुविहो । कप्पो उ होइ विणणेओ । इक्किको पुण दुविहो, समत्तकप्पो अ असमत्तो ॥१॥ गीयत्थ जायकप्पो, अग्गीओ पुण हवे अजाओ उ । पणगं समत्तकप्पो, तदूणगो होइ असमत्तो ॥२॥ उउवद्धे वासासु य, सत्त समत्तो तदूणगो इयरो। असम-18 ताजायाणं, ओहेण ण होइ आहवं ॥ ३ ॥” इति ॥१७॥ असमाप्तानामपि समाप्तीभूतानां यथा आभाव्यविधिस्तथाहएगदुगपिंडिआण वि, उउबद्धे उग्गहो समत्ताणं । कारणफिडिआण समो, उवसंपन्ने तु संकमइ ॥९८॥2 _ 'एगदुग'त्ति । कारणैः-प्रतिभङ्गमरणाशिवादिलक्षणैः स्फिटितानां-वित्रुटितानामत एकाकित्वमसमाप्तत्वं वा प्राप्ता-2 नाम्, ऋतुबद्धे काले समाप्तानां पञ्चात्मकं समुदायमुपगतानां परस्परोपसम्पदा 'एकद्विकपिण्डितानामपि' पञ्चाप्येककाः सन्तः पिण्डिता एकपिण्डिताः, अथवा द्विकेन वर्गद्वयन एक एकाकी एकश्चतुर्वर्गः, अथवा एको द्विवर्गोऽपरस्त्रिवर्ग Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy