SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ RSक्षेत्रिके 'जातु' कदाचित् 'इच्छया' स्वेच्छामात्रेण नाऽऽभवति किन्तु क्षेत्रिके एव । असंस्तरणे पुनरनिर्गच्छति | गुरुतत्त्व : स्वोपज्ञवृ. त्तियुतः स्वेच्छागते कुलगणसङ्घव्यवहारो भवतीति द्रष्टव्यम् ॥ ८॥ विनिश्चयः द्वितीयो- 18 इत्थ सकोसमकोसे, खित्तं सावग्गहं वितिण्णम्मि । कालम्मि असंथरणे, एसा साहारणे मेरा ॥८९॥ ल्लास: 6 'इत्य'त्ति । 'अत्र' क्षेत्रमार्गणायां यत् 'क्षेत्र' मासप्रायोग्यं वर्षाप्रायोग्यं वा तत् सक्रोशमक्रोशं च । तत्र च यत्सक्रोश ॥१२॥ तत्पूर्वादिषु प्रत्येकं सगव्यूतमूर्द्धमधश्चार्द्धक्रोशमर्द्धयोजनेन च समन्ततो यस्य ग्रामाः सन्ति, अक्रोशं नाम यस्य मूलनि-2 बन्धात्परतः षण्णां दिशामन्यतरस्यां द्वयोस्तिसृषु वा दिवटवीजलश्वापदस्तेनपर्वतनदीव्याघातेन गमनं भिक्षाचर्या च न संभवति । तत्र सक्रोशेऽक्रोशे च क्षेत्रे ऋतुबद्धकाले मासकल्पो वितीर्णोऽनुज्ञात इत्यर्थः, कारणे पुनर्भूयानपि कालः। वर्षासु निष्कारणं चत्वारो मासा वितीर्णाः, कारणे तु प्रभूततरोऽपि । एवं वितीर्णे काले तत्क्षेत्रं सावग्रहं सचित्ताचित्तमिश्रावग्रहग्रहणस्थानं भवति, वितीर्णे काले तत्र सचित्तादिकमाभवतीत्यर्थः। असंस्तरणेऽनिर्गच्छतां साधूनां साधारणे च क्षेत्रे 'एषा' वक्ष्यमाणा मर्यादा ॥ ८९॥ अस्थि हु वसहग्गामा, कुदेसनगरोवमा सुहविहारा।बहुगच्छुवग्गहकरा, सीमाछेएण वसियत्वं ॥१९॥ IPI 'अस्थि हुत्ति । विवक्षितस्य स्थानस्य समन्ततः सन्ति वृषभग्रामाः, किंविशिष्टाः ? इत्याह-'कुदेशनगरोपमा ॥ ९२॥ अल्पदेशनगरसदृशाः, तथा 'सुखविहाराः' यत्र साधूनां विहारः सुखेन भवति, तथा बहुगच्छोपग्रहकारिणस्तेषु सीमा KA4 A5754 Jain Education internations For Private & Personal use only Vinelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy