SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ युक्तिप्रसिद्धः क्षेत्रविधिपृच्छया भावविशुद्ध्या 'शुद्धाः' अशठभावाः ॥ ८५॥ अतिसंथरणे इयरे, उवसंपन्ना उ खित्तियं हुंति । इट्टा रुइए खित्ते, घोसणया वा समोसरणे ॥ ८६॥ | 'अतिसंथरणे'त्ति । 'अतिसंस्तरणे' संस्तरणातिक्रमे इतरे द्वावविधिस्थितौ यतनास्थायिनश्च क्षेत्रिकमुपसम्पन्ना भवन्ति । यत्र प्रत्यासन्नस्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च वर्षाप्रायोग्याणि तत्र प्रचुराणि न सन्ति समासनश्च वर्षाकालस्ततो मा केचिदन्ये जानन्तोऽत्र तिष्ठेयुरिति स्नानादिसमवसरणे मिलिते समवाये रुचिते क्षेत्र घोषणा वा इष्टा अमुकत्र वयं वर्षाकरणाय गच्छाम इति ॥ ८६ ॥ तंघोसणयं सोउं, धम्मकही कोइ सन्निसंथवओ।चिट्टइ समागओ तं,गच्छत्तिय खित्तिओभणइ॥८॥ । 'तं घोसणय'ति । तां घोषणां श्रुत्वा दानादिप्रधानश्राद्धकलितं तद्रमणीयं क्षेत्रमवगत्य निर्मर्यादः कोऽपि 'धर्मकथी' धर्मकथालब्धिसम्पन्नः समागतः, स च धर्मकथयाऽऽत्मीकृतसकललोकः 'संज्ञिसंस्तवतः' सज्ञिपरिचयात्तिष्ठति; क्षेत्रिकश्च पश्चात्समागतः सन् भणति-गच्छ त्वं किमिति घोषणां श्रुत्वाप्यत्र समागतोऽसि ॥ ८७॥ सड्डाण निबंधेण य, दोण्ह वि तत्थ टिआण इच्छाए।सच्चित्तं उवही वा, अखित्तिए जाउ णाहवइ ॥८॥ 'सड्डाण'त्ति । अथ धर्मकथालब्धिशालिनि परिणताः श्राद्धाः समागत्य क्षेत्रिकं भणन्ति-भगवन्तः ! यूयं द्वयेऽपि तिष्ठन्तु, द्वयोरपि वयं वर्तिष्यामहे, एवं श्राद्धानां निबन्धेन' आग्रहेण द्वयोरपि तत्र स्थितयोः सतोः सचित्तमुपधिवा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy