________________
NORAMANACURREARCH
दाय विणिग्गया जइ. पत्ता कारणवसेण पच्छा य।तो तेसिं चिय खित्तं, णो पुण णिकारणठिआणं॥७५॥ | है। पुचिति । पूर्व विनिर्गता यदि 'कारणवशेन च' ग्लानत्वादिपारवश्येन पश्चात्प्राप्तास्तदा तेपामेव क्षेत्रं नो पुनर्यत्र तत्र ||
निष्कारणं स्थितानां पश्चादागच्छताम् ॥ ७५ ॥ उक्तो द्वितीयो भङ्गः, तृतीयमधिकृत्याहपच्छा विणिग्गओ वि हु, पावइ खित्तं सहावसिग्धगई। पुविं पत्तो मग्गा, कयगइभेओण उण वंको॥७॥ ___ 'पच्छ'त्ति । पश्चाद्विनिगतोऽपि स्पर्द्धकः स्वाम्यपेक्षया 'मार्गात्' दूरादासन्नात्समाद्वाऽध्वनो यः स्वभावशीघ्रगतिः सन् 61 पूर्व प्राप्तः स क्षेत्रं प्राप्नोति न पुनर्वको मा एतेऽन्ये मम पुरतो यास्यन्तीत्यशुद्धभावः सन् कृतो गतिभेदः-स्वभावगतिपरावर्तों येन स क्षेत्रं लभते, पूर्वप्राप्तोऽपि भावस्याशुद्धत्वात् ॥ ७६ ॥ समयं पि पत्थिएK, पावइ खित्तं सहावसिग्घगई। समयं पत्ता समयं, अणुण्णवंता य समभागी॥७॥
'समगं'ति । समकमपि विवक्षितेषु प्रस्थितेषु मध्ये यः स्वभावशीघ्रगतिः सन् पुरतो याति स क्षेत्रं लभते । एवमासनाऽध्वनीनो दूराध्वनीनश्च पूर्वानुज्ञापको द्रष्टव्यः । समकं प्राप्ताः समकं चानुज्ञापयन्तो द्वये वर्गाः 'समभागिनः' साधारणक्षेत्रलाभिनो भवन्ति ॥ ७७ ॥ चतुर्थभङ्गमाहपच्छा विणिग्गया खलु, पच्छा पत्ता य हुंति समभागी। समगाणुण्णवणाए, पुवाणुण्णाइ तेसिं तु ॥७॥
." स्पर्धकस्वाम्यपेक्षया " इति पुस्तकान्तरे पाठः ।
Jain Educatioriternational
For Private
Personal Use Only
www.jainelibrary.org