SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ खोपज्ञवृ- यो विशेषस्तमाह गुरुतत्त्वत्तियुतः । पुदि विणिग्गयाणं, समगं पत्ताण होइ सवेसिं । साहारणं तु खेत्तं, जइ समगं चेवऽणुण्णवियं ॥७२॥ विनिश्चयः द्वितीयो-IRTH वीसत्थो जइ अच्छइ, पच्छा पत्तो वि सो ण खेत्तपह। किं पुण समगं पत्तो, दप्पाअणणुण्णवंतो उ॥७३॥ ल्लास: IS 'पुचिति । पूर्व विनिर्गतानां पूर्वमेव च समकं प्राप्तानां सर्वेषामेव साधारणं क्षेत्रं भवति यदि 'समकमेव' तुल्यकाल-131 | मेवानुज्ञापितम् ॥ ७२ ॥ 'वीसत्थोत्ति । क्षेत्रं प्राप्तोऽस्मीति विश्वस्तो यदि तिष्ठति तदा स न क्षेत्रप्रभुः किन्तु पश्चात्तातोऽपि यः पूर्वमनुज्ञापितवान् स क्षेत्रप्रभुरित्युपस्कारः । किं पुनः 'समक' तुल्यकालं प्राप्तः 'दर्पात्' मदीयमिदं क्षेत्र-2 मित्यभिमानादननुज्ञापयन् ॥ ७३ ॥ अत्रैवापवादमाहगेलण्णवाउलो पुण, अणणुण्णवणे वि होइ खित्तपह। खवगो वि पारणे जइ, अणाउलो कारणावण्णो७४ | 'गेलण्ण'त्ति । ग्लानत्वव्याकुलः पुनः पूर्व समकं प्राप्तः समकं पूर्व वाऽननुज्ञापयन्नपि कारणे स्थितत्वाद्भवति क्षेत्रप्रभुः, न तु पूर्वप्राप्तः पूर्वानुज्ञापकोऽन्यः । क्षपकश्च निष्कारणं क्षेत्रप्रत्युपेक्षणाय न प्रवर्त्तयितव्योऽतो निष्कारणं यैः स प्रेष्यते तदनुज्ञापितं क्षेत्रं न ते लभन्ते, किन्तु ये पश्चादागता अप्यनुज्ञापयन्ति त एव । यदि च क्षपकोऽपि पारणेऽनाकुल: कारणापन्नश्च तदा तदनुज्ञापितं तत्प्रभवो लभन्ते, पारणव्याकुलतयाऽननुज्ञापनायां चान्य एवानुज्ञापका लभन्त इति meen ना॥७४ ॥ उक्तः प्रथमो भङ्गः, द्वितीयमधिकृत्याह JainEducation intermational For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy