________________
-
उपदेशं दत्त्वा ततः सूत्रमुच्चार्य दानप्रायश्चित्तव्यवहारो विधेय इति । तच्च द्विविधं भणितम्-आभवत् प्रायश्चित्तं च
॥ १७ ॥ तत्र प्रथममाभवद्भेदानेवाहदिखेत्ते सुअ सुहदुक्खे, मग्गे विगए अ आभवंतं तु । पंचविहमित्थ खित्तं, विहिणानुन्नायमगुरूव ॥७१॥/आभवद्भाव
| खेत्तेत्ति । क्षेत्रे १ श्रुते २ सुखदुःखे ३ मार्गे ४ विनये ५ चाभवत् 'तुः' एवकारार्थो भिन्नक्रमश्च, पञ्चविधमेव । 'अत्र' व्यवहर्तव्यः एतेषु भेदेषु क्षेत्रं विधिनाऽनुज्ञापितं 'अनुरूपं आभवनोचितम् ,तथाहि-ऋतुबद्धकालेऽष्टसु मासेषु विहरता कल्पाध्ययनो
भेदप्रदर्शक्तविधिना वर्षायोग्यक्षेत्रप्रत्युपेक्षणा कर्तव्या। ये त्वविधिना क्षेत्रं प्रत्युपेक्षमाणाः क्षेत्रं प्रत्युपेक्ष्य प्रत्यागतैः साधुभिराचार्याणां पुरतः कथ्यमानान् क्षेत्रगुणानाकये प्राघूर्णकाः समागताः स्वगुर्वन्तिके गत्वा तान् क्षेत्रगुणान् कथयन्ति वदन्ति च यावत्ते तत्र न तिष्ठन्ति तावद्वयं तिष्ठाम इति तदा तेषां लघुमासःप्रायश्चित्तम् , न च तत्क्षेत्रं तेषामाभवति । यदि पुनराचार्याः संप्रधारयन्ति गच्छामस्तत्रेति तदा तेषां प्रायश्चित्तं पञ्चविंशतिदिनानि । अवश्यं गन्तव्यमिति निर्णयने लघुको मासः। परभेदे क्रियमाणे गुरुको मासः। पथि व्रजतां चतुर्लघु । क्षेत्रं प्राप्तानां चतुर्गुरुकम् । तत्र गत्वा सचितमाददानानां चत्वारो गुरुकाः। आदेशान्तरेणानवस्थाप्यमचित्ते उपधिनिष्पन्नं चेति विधिना प्रत्युपेक्षितस्य बहुगुण स्य च क्षेत्रस्य ज्येष्ठ शुक्ल प्रतिपद्यनुज्ञापना कर्तव्या। अन्यथाऽजानतामन्येषामपि तत्रावस्थानादिनाऽधिकरणाद्युत्पत्तिप्रङ्गादि ति क्षेत्राभव ॥ ७१ ॥ अत्र क्षेत्रप्रत्युपेक्षणार्थ निर्गमनप्रवेशाभ्यां निष्पन्नायां चतुर्भङ्गयां पूर्व निर्गता पूर्वमेव समकं प्राप्ताः १ पूर्व निगताः पश्चादेकतरे प्राप्ताः २ पश्चाद्विनिर्गताः पूर्व प्राप्ताः ३ एकतरे पश्चाद्विनिर्गताः पश्चादेव च प्राधाः ४ इत्येवल क्षणायां पणम्
या
Jain Ed
For Private & Personal use only
Hinw.jainelibrary.org