________________
स्वोपजवIतदेवं मध्यस्थस्य बहुश्रुतस्यैव भावव्यवहारित्वं फलितमित्याह
गुरुतत्त्व त्तियुतः जो एवं पियधम्मो, परिवाडितिगेण गहिअसुत्तत्थो । ववहरइ भावसारं, सो ववहारी हवे भावे ॥६१॥ विनिश्चयः द्वितीयो-151 जो एवं ति । यः 'एवं' उक्तप्रकारेण प्रियधर्मा प्रथमा संहितालक्षणा, द्वितीया च पदार्थमात्रकथनलक्षणा, तृतीया
ल्लास: च चालनाप्रत्यवस्थानात्मिकेत्येवंलक्षणेन परिपाटीत्रयेण गृहीतः सूत्रस्य-व्यवहारादिलक्षणस्याओं येन स तथा, भावसारं व्यवहरति स भावे व्यवहारी भवेत् ॥ ६१॥ ईदृशश्च न केवलं साधुः किन्तु संविग्नपाक्षिकोऽपि भवतीत्याह
भावेणं ववहारी, इत्तो संविग्गपक्खिओ वि हवे । जम्हा सो मज्झत्थो, ववहारत्थेसु निउणो य ॥६२॥ PL 81 भावेणं'ति । 'इतः' मध्यस्थगीतार्थत्वस्यैव भावव्यवहारित्वाङ्गत्वात् संविग्नपाक्षिकोऽपि भावेन व्यवहारी भवेत् , म कस्य भावयस्मात् स मध्यस्थ आज्ञाभङ्गभयेनानिश्रितोपश्रितव्यवहारी व्यवहारार्थेषु' विशिष्ट श्रुतपदेषु निपुणश्च ॥६२॥ अत्रैवाक्षेपार
पव्यहारित्वम् प्रतिबन्धा परिहरन्नाहउत्तरगुणाण विरहा, जइ दवत्तं तु हुज्ज एयम्मि।ता तमवेक्खोवहिअं, हविज छठे विगुणठाणे ॥३॥
'उत्तर' त्ति । उत्तरगुणाः-उत्कृष्टगुणा येऽखण्डितचरणकरणकारित्वादयस्तेषां विरहाद् यदि 'एतस्मिन्' संविग्नपाक्षिकेर 'द्रव्यत्वं' द्रव्यव्यवहारित्वं भवेत् , उत्तरस्य भावस्याभावात : 'ता' तर्हि 'तद् द्रव्यव्यवहारित्वम् 'अपेक्षोपहित' सप्तमा-INI दिगुणस्थानभाव्यप्रमत्तत्वादिभावविरहविवक्षाकृतं षष्ठेऽपि गुणस्थाने भवेत, न चैतदिष्टम् , एवं सति शैलेशीचरमसमयका
lain Education Interational
For Private & Personal use only
D
elibrary.org