SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तेण ण बहुस्सुओवी, होइ पमाणं अणायकारी उ।नाएण ववहरंतो, पमाणमण्णे जहा अट्ट ॥ ५७ ॥ अप्रशस्तव्यपढमे उ प्रसमित्ते, वीरे सिवकोटगे य अज्जासे। अरहन्नग धम्मंतग, खंदिल गोविंदर्दत्ता य ॥ ५८॥ वहारिण ऐ 18हिकामुष्मिएते उ कजकारी, तगराए आसि तम्मि उ जुगम्मि।जेहिं कया ववहारा. अक्खोभा अन्नरज्जेसु ॥५९॥ कफलनिर्देI 'इहलोअम्मिति । ये तीर्थकराणामनाज्ञया व्यवहारं व्यवहरन्ति तेषामिहलोकेऽकीर्तिः सुव्यवहारिणा पराजितानांश: अष्ट प्र. लोकैर्मायावित्वेन ज्ञातानां च स्यात् । परलोके च ध्रुवा तेषां दुर्गतिर्महापापोदयादिति ॥५६॥ तेण'त्ति । यत एवं दुर्व्य- शस्ता व्यववहारिण इहलोकेऽकीर्तिः परलोके च ध्रुवा दुर्गतिः 'तेन' कारणेन बहुश्रुतोऽप्यन्यायकारी न भवति प्रमाणम् । न्यायेनहारिणश्च पुनर्व्यवहरन् भवति प्रमाणम् , यथाऽन्ये तगरायां तस्यैवाचार्यस्याष्ट शिष्याः ।। ५७ ॥ 'पढमे उ'त्ति । प्रथमः पुष्पभित्रः |१, द्वितीयो वीरः २, तृतीयः शिवकोष्टकः ३, चतुर्थ आर्यासः ४, पञ्चमोऽहन्नकः ५, षष्ठो धर्मान्तगः ६, सप्तमः स्क न्दिलः ७, अष्टमो गोपेन्द्रदत्तः ८ इति ॥ ५८ ॥ एते उ' त्ति । एते' अनन्तरोदिताः तस्मिन् युगे' तस्मिन् काले 'काहार्यकारिणः' सुव्यवहारिणस्तगरायामासीरन् , यैः कृता व्यवहारा अक्षोभ्या अन्यराज्येषु ॥ ५९॥ सुव्यवहारिणामिहलोके परलोके च फलमाहइहलोअम्मि य कित्ती, परलोए सुग्गई धुवा तेसिं । आणाइ जिणिंदाणं, जे ववहारं ववहरंति ॥ १६०॥ 'इहलोगम्मि य' त्ति । ये जिनेन्द्राणामाज्ञया व्यवहारं व्यवहरन्ति तेषामिहलोके कीर्तिः परलोके च सुगतिधुंवा ॥१६०॥ CORRORECAL Jain Eu n tematon For Private & Personal use only Tww.jainetitrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy