SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ लभते ? अत आहउम्मग्गदेसणाए, संतस्स य छायणाइ मग्गस्स । बंधइ कम्मरयमलं, जरमरणमणंतयं घोरं ॥४४॥ 'उम्मग्गत्ति । उन्मार्गस्य देशनया सतश्च मार्गस्य च्छादनया बनाति कर्म । किंविशिष्टम् ? इत्याह-रज इव रजः-समणोद्वर्तनापवर्तनायोग्यम् , मल इव, मल:-निधत्तनिकाचितावस्थम्, तथा जरामरणान्यनन्तानि यस्मात्तजरामरणानन्तकं प्राकृतत्वाद्विषेशणस्य परनिपातः, मकारोऽलाक्षणिकः, अत एव 'घोरं' रौद्रमतो न लभते बोधिं नापि चारित्रमिति॥ ॥४४॥ अथ कीदृशेन व्यवहार छेत्तव्यः ? तत आहहापवज खित्त कालं, णाउं उवसंपयं च पंचविहं । तो संघमज्झयारे, ववहरियवं अणिस्साए ॥४५॥ RI 'पवजत्ति । 'तत्' तस्मात्मव्रज्या क्षेत्रं कालं पञ्चविधामुपसम्पदं च ज्ञात्वा सङ्घमध्येऽनिश्रयाऽऽहारादिप्रदायिषु स्वकु लसम्बन्धादिषु वा रागाकरणत इतरेषु द्वेषाकरणतश्च व्यवहर्त्तव्यम् ॥ ४५ ॥ पर आहगझो बहुस्सुअकओ,सुत्तुत्तिपणो वि किं ण ववहारो।अपसत्था य पसत्था, ववहारीजंदुहा भणिया४६॥ । 'गझो'त्ति । वहुश्रुतैः कृत इति हेतोः सूत्रोत्तीर्णोऽपि व्यवहारः किमिति न ग्राह्यः ? अत्रोच्यते-'यत्' यस्मादप्रशस्ताः प्रशस्ताश्च द्विविधा व्यवहारिणो भणिताः ॥ ४६ ॥ तानेव यथाक्रमं सनिदर्शनमभिधित्सुराहतगराए णगरीए, एगायरियस्स पासि णिप्फण्णा । सोलस सीसा तेसिं, अव्ववहारी इमे अट्ठ ॥ ४७ ॥ व्यवहारकर्तुमर्यादा CREASECRECAREAK व्यवहारकर्तुरप्रशस्तप्रशस्तत्वेन द्वैवि. ध्यम् Main Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy