SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ SASTOSSUSPESAROSESSES सीसो पडिच्छओ वा, कुल गण संघो व एहिआ एए । जे सच्चकरणजोगा, ते संसारा विमोइंति ॥३८॥ सीसे पडिच्छए वा, कुल गण संघे व जो उ समदंसी। ववहारसंथवेसु अ, सो सीअघरोवमो संघो॥३९॥ का 'सीसोत्ति । 'शिष्यः' स्वदीक्षितः 'प्रतीच्छकः' परगणवत्ती सूत्रार्थतदुभयग्राहकः 'आचार्य' वाचनाचार्यादिको न सु-11 गति नयति किन्तु ये 'सत्यकरणयोगाः' संयमानुगतमनोवाकायव्यापारास्ते संसाराद्विमोचयन्ति ॥ ३५ ॥ 'सीसो'त्ति । शिष्यःप्रातीच्छिको वाऽऽचार्यो वा 'एते' सर्वेऽपीह लोके उपयुक्ताः परलोके पुनः सत्यकरणयोगाः, तथा चाह-ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति ॥३६॥ 'सीसो'त्ति । शिष्यः प्रातीच्छिको वा कुलं वा गणो वा सङ्घो वा न सुगतिं नयति किन्तु ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति ॥३७॥ 'सीसो'त्ति सुगमा॥३८॥ 'सीसेत्ति । 'शिष्ये' स्वदीक्षिते 'प्रातीच्छि के वा' विद्या प्रतीच्छति कुले गणे सङ्के वा समदर्शी व्यवहारे उत्पन्ने, तथा 'संस्तवेषु' पूर्वसंस्तुतेषु पश्चात्संस्तुतेषु वाऽन्यः समं व्यवहारे जाते समदर्शी, अतः सङ्घः शीतगृहोपमः। यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः परितापपरिहारि| तथा व्यवहारार्थमागतातां सङ्घोऽपि स्वपरविशेषाकरणतः परितापपरिहारीति॥ ३९ ॥ सम्प्रति सङ्घशब्दस्य व्युत्पत्तिमाहगिहिसंघायं जहिउं, संजमसंघायगं उवगए णं । नाणचरणसंघायं, संघायंतो हवइ संघो ॥ १४॥ सङ्घशब्दस्य 'गिहिसंघाय'ति । गृहिणां-संसारिणां मातापित्रादीनां सङ्घातं 'हित्वा' परित्यज्य संयमसङ्घातमुपगतः सन् णमिति यथार्थी व्युवाक्यालङ्कारे ज्ञानचरणसङ्घातं सङ्घातयति स्वात्मनि स्थितं करोति स ज्ञानचरणं सङ्घातयन् भवति सङ्घः, सङ्घातयतीति त्पत्तिः Jain Education International For Prives Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy