SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- नाऊण परिभवेणं, नागच्छेती ततो उ णिजुहणा । आउट्टे ववहारो, एवं सुविणिच्छकारी उ ॥३३॥ गुरुतत्त्वत्तियुतः 'नाऊण'त्ति । परिभवेन नागच्छतीति ज्ञात्वा तस्मिन्ननागच्छति 'ततः' सङ्घात् 'नि!हणा' निष्काशनं कर्त्तव्यम् । अथ है विनिश्चयः द्वितीयो 18|शठतामपि कृत्वा स प्रत्यावृत्तः सङ्घ प्रसादयति ततस्तस्मिन्नागते व्यवहारो दातव्यः । एवं सुविनिश्चितकारी सङ्घः ॥३३॥ यस्तु भीतो नागच्छति तं प्रतीदं वक्तव्यम्॥८२ आसासो वीसासो, सीअघरसमो अ होइ मा भीहि । अम्मापीतिसमाणो, सरणं संघो उ सवेसिं॥३४॥ | 'आसासो'त्ति । आश्वासयतीत्याश्वासः-भीतानामाश्वासनकारी भगवान् श्रमणसङ्घः, विश्वासयतीति विश्वासः-व्यव६ हारे वञ्चनाया अकत्तों, सर्वत्र समतया शीतगृहेण समः, तथा मातापितृभ्यां समानः-पुत्रेषु मातापितराविव व्यवहारा-15 हार्थिवविषमदी, तथा सर्वेषां प्राणिनां शरणं भगवान् सङ्घ-स्तस्मान्मा भैस्त्वमिति, इदं च परिभावय सङ्कोऽव्यवहार न करोति ॥ ३४ ॥ यतःसीसो पडिच्छओ वा, आयरिओ वा ण सोग्गइं णेइ । जे सच्चकरणजोगा, ते संसारा विमोइंति ॥३५॥ सीसो पडिच्छओ वा, आयरिओ वावि एहिआ एए।जे सच्चकरणजोगा, ते संसारा विमोइंति ॥ ३६॥॥८॥ सीसो पउिच्छओ वा, कुल गण संघो न सोग्गई णेइ । जे सच्चकरणजोगा, ते संसारा विमोइंति ॥३७॥ JainEducation For Private Personal Use Only Punary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy