SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दासढे 'श्रुते'आवश्यकनियुक्त्याख्ये भणिताः ॥ १३० ॥ किञ्च भाष्येऽप्युक्तम् परिणामियबुद्धीए, उववेओ होइ समणसंघो उ । कज्जे णिच्छयकारी, सुपरिच्छियकारगो संघो ॥३१॥ | 'परिणामिय'त्ति । पारिणामिक्या बुद्ध्या 'उपेतः' युक्तो भवति श्रमणसङ्घः, तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतो पदेशवलेन सम्यग् निश्चितं तत्करणशीलः, तथा सुष्टु-देशकालपुरुषौचित्येन श्रुतघलेम च परीक्षितं यत्तस्य कारकः सो । न यथाकथञ्चनकारी ॥ ३१॥ किह सुपरिच्छियकारी, इक्कं दो तिन्नि वार पेसविए। णवि णिक्खिवए सहसा, कोजाणइ नागओ केण॥ दिगपहर णात् प्राग RI 'किह'त्ति । 'कथं' केन प्रकारेण सुपरीक्षितकारी? उच्यते-इहार्थिना सङ्घप्रधानस्य समीपे सङ्घसमवायो विहितः, तेन दुर्व्यवहारि|चाज्ञप्तः सामेलापककारी सङ्घस्त्वया मेलनीयः। तत्र च प्रत्यर्थी कुतश्चित्कारणान्नागच्छति ततो मानुषं प्रेषणीयं सहस्त्वां ण आकारशब्दयति, स नागतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति तथापि नागच्छति, तत्रापरिणामका त्रुवते-निष्काश्यतामेष इति । गीतार्थस्त्वाह-पुनः प्रेष्यतां गीतार्थं मानुषं केन कारणेन नागच्छति ? किं परिभवेन ? उत भयेन?, तत्र यदि भयेन नागच्छति ततो वक्तव्यं नास्ति तव भयं परित्राणकारी खलु भगवान् श्रमणसङ्घ इति, अथ परिभवेन तदा निष्काश्यते, दएवं सुपरीक्षितकारी । तथा चाह-द्वौ त्रीन् वारान् मानुषे प्रेषितेऽपि तमनागच्छन्तं सहसा सङ्घः 'न निक्षिपति' न सङ्घ बाह्यं करोति, यत एवं सङ्घः पर्यालोचयति 'को जानाति? न ज्ञायत इत्यर्थः केन कारणेन नागतः? इति ॥ ३२॥ ण-पृच्छादि Jain Education International For Private & Personal use only jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy