________________
पक्ष- संघो गुणसंघाओ, संघायविमोअगो अ कम्माणं । रागद्दोसविमुक्को, होइ समो सबजीवाणं ॥ २७ ॥ गुरुतत्त्वत्तियुतः
विनिश्चयः द्वितीयोF 'संघो'त्ति । सङ्घो नाम यो मूलगुणानामुत्तरगुणानां च सङ्घातो गुणसङ्घातात्मकत्वादेव च 'कर्मणां' ज्ञानावरणीया
लासः ६दीनां सङ्घाताद्विमोचयति प्राणिन इति सङ्घातविमोचकः, तथा 'रागद्वेषविमुक्तः' आहारादिकं ददत्सु रागाकारी तद्वि॥८१॥ परीतेषु च द्वेषाकारीत्यर्थः, अत एव भवति समः सर्वजीवानाम् ॥ २७ ॥
सो खलु णो अपमाणं, सुओवएसेण ववहरंतो उ। इयरो अपमाणं चिय, न णाममित्तेण जं संघो॥२८॥ | 'सो खलु'त्ति । 'सः' इत्थम्भूतः खलु सङ्घो नाप्रमाणमस्माकं श्रुतोपदेशेन व्यवहरन् , इतरस्त्वप्रमाणमेव । 'यत्' यस्मान्न
नाममात्रेण सङ्घो भवति, बौद्धादिसङ्घानामपि सङ्घत्वप्रसङ्गात् ॥ २८ ॥ तथा चोक्तम्- sapneण - |एगो साहू एगा, य साहुणी सावओ व सड्डी वा । आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ॥ २९ ॥ | 'एगो'त्ति । एकः साधुरेका च साध्वी एकः श्रावक एका च श्राविका एतावानप्याज्ञायुक्तः सङ्घः । शेषः पुनर्भूयान-2 प्याज्ञारहितत्वात्केवलमरनां सङ्घातः, तत्रेदशस्यैव सङ्घातपदार्थस्य युज्यमानत्वाद् भावसङ्घातस्याभावात् ॥ २९ ॥ भावसङ्घमेवाभिष्टौतिसंघो महाणुभावो, कजे आलंबणं सया होइ । णगराईआ तत्थ उ, दिटुंता जं सुए भणिया ॥ १३०॥ | 'संघो'त्ति । सो महानुभावः 'कार्ये' सचित्तादौ व्यवहारे सदाऽऽलम्बनं भवति 'यत्' यस्मान्नगरादयो दृष्टान्ताः तत्र'
१॥
Jain Educatio-s
ion
For Private & Personal use only
Hinelibrary.org