SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ निद्धम्धसः-अत्यन्ताशातनाकारी 'लुब्धः' वस्त्रपात्रशिष्यादिलोभाविष्टचित्त आचारपरिभ्रष्ट इति ॥ २२ ॥ एवमुक्त दुर्व्यवहारिणः प्राहुःताअम्हे अपमाणं,कय त्ति सोऊण भणइ मज्झत्थो। पढमं तित्थयरो च्चिय, पमाणमम्हं तओ अण्णे ॥२३॥ ४] 'ता अम्हे'त्ति । तद्वयं त्वयाऽप्रमाणीकृता इति श्रुत्वा भणति मध्यस्थः सः-प्रथमं तीर्थकर एवास्माकं प्रमाणं तन्मूल-| दत्वात्सर्वशास्त्राणाम् , ततोऽन्येऽप्याचार्याः ॥ २३ ॥ तथा चोक्तम् तित्थयरे भगवंते, जगजीववियाणए तिलोअगुरू। जो ण करेइ पमाणं, ण सो पमाणं सुअहराणं ॥२४॥ तित्थयरे भगवंते, जगजीवविआणए तिलोअगुरू । जो उ करेइ पमाणं, सो उ पमाणं सुअहराणं ॥२५॥ 31 तित्थयरेति । तीर्थकरान् भगवतः 'जगजीवविज्ञायकान्' सर्वज्ञानित्यर्थः, त्रिलोकगुरून् यो न करोति प्रमाणं न स: प्रभाणं श्रुतधराणाम् ॥ २४॥ तित्थयरे'त्ति । तीर्थकरान् भगवतो जगज्जीवविज्ञायकान् त्रिलोकगुरून् यस्तु प्रमाणं करोति स प्रमाणं श्रुतधराणाम् ॥ २५ ॥ अह विंति दुवियहा, एयं इको तुम भणसि सत्वं । ता संघो अपमाणं, कओ त्ति सोऊण सो भणइ ॥२६॥ KI 'अहत्ति । 'अर्थ' धूलीजङ्घदत्तस्वोपालम्भनानन्तरं 'दुर्विदग्धाः' दुर्व्यवहारिणो ब्रुवते-एतत् सर्वं त्वमेक एव भणसि | तत् सङ्घः सर्वोऽयमप्रमाणीकृत इति श्रुत्वा स भणति धूलीजङ्घः ॥ २६ ॥ For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy