________________
गुरुतत्त्व
त्तियुतः
स्वोपज्ञव-16पुनर्जिनाज्ञाभञ्जनं क्रीडा, स्वरसत एव निरन्तरं तत्र प्रवृत्तेः ॥ १९ ॥
जेसिं भग्गवयाणं, उम्मग्गपरूवणं णियावित्ती । तेसिमकयपुण्णाणं, सुविसुद्धपरूवणं दूरे ॥ १२० ॥॥ विनिश्चयः द्वितीयो- 'जेसिं'ति । येषां 'भग्नवतानां' परित्यक्तप्रतिज्ञातपञ्चमहाव्रतमहाभाराणामुन्मार्गप्ररूपणमेव निजावृत्तिः, तेनैवाहारादि-4 लासः
हादातृचित्तावर्जनसम्भवात् , तेषामकृतपुण्यानां सुविशुद्धप्ररूपणं दूर एच; पौरुषघ्नीं स्वां वृत्तिं परित्यज्य सर्वसम्पत्करी भिक्षामाद्रियमाणानामेव तत्सम्भवादिति भावः ॥ १२०॥
आयारे वढतो, आयारपरूवणे असंकियओ । आयारपरिभट्ठो, सुद्धचरणदेसणे भइओ ॥ २१ ॥ | 'आयारे'त्ति । आचारे वर्तमानः खल्याचारप्ररूपणे 'अशक्यः' अशङ्कनीयो भवति । यः पुनराचारपरिभ्रष्टः सः 'शुद्ध-18
चरणदेशने' यथावस्थितचारित्रप्ररूपणे 'भक्तः' विकल्पितः, शुद्धचरणप्ररूपणाकारी भवति वा न वेत्यर्थः ॥ २१ ॥ भज-3 नामेवोपपादयतिसंविग्गोऽणुवएसं, ण देइ दुब्भासि कडुविवागं । जाणतो देइ तयं, पवयणणिद्धंधसो लुद्धो ॥ २२ ॥ । 'संविग्गो'त्ति । 'संविग्नः' संविग्नपाक्षिकः 'अनुपदेश' उत्सूत्रोपदेशं दुर्भाषितं न दत्ते 'कटुविपाक' घोरसंसारभ्रमण-18 IMI दुःखानुबन्धि जानान आचारपरिभ्रष्टोऽपि, तदुक्तं प्रथमाणे-"णियट्टमाणा वेगे आयारगोयरमाइक्खंती"ति । स्था-1॥८॥
नाङ्गेऽप्युक्तम्-"आघाइत्ता णामं एगे जो उंछजीवि”त्ति । दत्ते च 'तदू' दुर्भाषितमनुपदेशं प्रवचने-जिनशासने|Bi
Jain Education International
For Private & Personal use only
SUEnelibrary.org