________________
खोपज्ञवृ-1 एवमुक्ते ते यदि 'केऽपि' सङ्घसमवायस्था निपुणमतयो ब्रुवते यत्त्वं युक्तं जानासि तद्भण, युक्तभणनस्यैवायमवसर इति गुरुतत्त्वत्तियुतः तदा सङ्घमनुमान्य स न्यायेन प्रजल्पति ॥ ११॥ सङ्घानुमाननप्रकारमेवाह
विनिश्चयः द्वितीयो-संघो मारी
संघो महाणुभागो, अहं च वेदेसिओ इह सयं च । संघसमिइं ण जाणे, तं भे सवं खमावेमि ॥१२॥5 लासः ॥७९॥
| 'संघोत्ति । सङ्घः महान् अनुभागः-अचिन्त्या शक्तिरस्येति महानुभागः, अहं च 'वैदेशिकः' विदेशवत्ती 'इह' अस्मिन् स्थाने भगवतीं 'सङ्घसमिति' सङ्घमर्यादां च स्वयं न जाने ततो युक्तमयुक्तं वक्तुं वा सर्व भे' भवतः क्षमयामि ॥१२॥ यतःअन्नन्ना समिईणं, ठवणा खलु तम्मि २ देसम्मि।गीयत्थजणाइन्ना, अदेसिओ तोण जाणामि ॥१३॥ | 'अन्नन्न'त्ति। तस्मिन् तस्मिन् देशे खलु अन्यान्या समितीनां सङ्घमर्यादानां स्थापना गीतार्थजनाचीर्णा ततोऽहमदेशि६ क इहत्यां सङ्घमर्यादास्थापनां न जानामि ततः क्षमयतः श्रुतोपदेशेनाहमपि किश्चिद्वक्ष्ये ॥१३॥
संघं अणुमण्णेउं, परिसग्गहणं करेइ सो पच्छा। सा खलु सुबवहारा, दोसु वि पक्खेसु मज्झत्था ॥१४॥ | 'संघ'ति । सङ्घमनुमान्य स पश्चात् 'पर्षब्रहणं करोति' समीचीनां ज्ञात्वा पर्षदं परिगृह्णातीत्यर्थः, सा खलु पर्षद् मध्यस्था र सती सुव्यवहारा भवतीति ॥ १४ ॥ भणइ अ अहिक्खिवंतो, दुववहारीण सिढिलचरणाणं। णो भे सञ्चं कहणं, मुद्धाणं धंधणं एयं ॥ १५॥ " 'भणइ त्ति । भणति चाधिक्षिपन् दुर्व्यवहारिणां शिथिलचरणानां यदुत नो 'भे' भवतामेतत् सत्यं कथनं केवलं |
RROSAGAR AURANGA
CRACANC41404
For Private & Personal Use Only
in Education International
melibrary.org