SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 256 SAMACHALISADSOOCAUSEOCOM गुर्वाज्ञाभङ्गः स्यात् ॥ ६ ॥ अत्रैवोपपादकमाह जंपि य महाणिसीहे, भणियं कुगुरुस्स संघवज्झत्तं । तं पि य जुज्जइ सम्म, दिसावहारं विणा कह णु॥७॥ MI 'जपि यत्ति । यदपि च महानिशीथे कुगुरोः सङ्घबाह्यत्वमुक्तं तदपि कथं नु सम्यग् दिगपहारं विना युज्यते ? अतो || गुरोर्भगवतश्चैकैवेयमाज्ञेति ॥ ७॥ फलितमाहमज्झत्थाण बहणं, तम्हा सक्खं दिसं तु अवहरइ । बलिअयरे वयणमिणं, दुववहारे सपरिवारे॥८॥ कजम्मि कीरमाणे, पक्खग्गहणेण रागदोसेहिं । किं संघो मज्झत्थो, अच्छइ गुणरयणपुन्नो वि॥९॥ दुर्व्यवहारिबलवंतेहिं इमेहि, कजे पक्खेण कीरमाणम्मि । जुत्तमजुत्तं वुत्तुं, लब्भइ अन्नो ण य उआहु ॥११०॥ दिगपहरणे जुत्तं जाणसितंभण, इय जइ तं केइ बिति निउणमई। णाएग तो पयंपइ, अणुमण्णेऊण सो संघ॥११॥ व्यवहार ज्ञस्यवाचोI 'मज्झत्थाण'त्ति । तस्माद्वहूनां मध्यस्थानां साक्षाद्दिशमपहरन्ति दुर्व्यवहारिणः । बलि कतरे च सपरिवारे दुर्व्यवहारे ATM आचार्ये सति वचनमिदं वक्तव्यम्-समागतो गीतार्थः॥८॥'कजम्मि'त्ति । 'रागद्वेषाभ्यां पक्षग्रहणेन' रागवशादेकस्य पक्षकरणेन द्वेषवशाचापरस्य पक्षाकरणेनेत्यर्थः 'कार्ये क्रियमाणे' वितथे व्यवहारे छिद्यमाने गुणरत्नपूर्णोऽपि सङ्घः किं मध्यस्थस्तिष्ठति? न स्थातव्यमेवं सङ्ग्रेनेति ॥ ९॥ किमर्थः?-'बलवंतेहिंति । बलवद्भिः 'एतैः' दुर्व्यवहारिभिः पक्षण कार्ये क्रियमाणेऽस्मिन् सङ्घसमवाये युक्तमयुक्तं वा यथास्थानं वक्तुमन्यो लभते उताहो न लभते? ॥ ११०॥ 'जुत्त' ति । गुरुत. १४ JainEducation For Private & Personal use only Againelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy