SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॐ0-50- स्वोपज्ञव-जाप्यते । एतयोर्द्वयोः प्रतिज्ञासमाप्तौ गणधरपदमनिक्षिपतोश्छेदः परिहारः सप्तरात्रं वा तप इति प्रासङ्गिक प्रतिपत्तव्यम् ।। गुरुतत्त्व त्तियुतः अथ य आचार्येण समुत्कर्षयितव्यतयोक्तः स च कालगते आचार्येऽभ्युद्यतविहारमभ्युद्यतमरणं वा प्रतिपत्तुमुत्सहते त- विनिश्चयः द्वितीयो- दाऽस्ति चेदत्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हस्तदा स समुत्कर्षयितव्यः । नास्ति चेदन्यः समुत्कर्षणार्हस्तदा गीतार्थैर्याव- लासः द्गीतार्थनिर्मापणं गणधरपदं पालयत यूयं तस्मिन्निापिते च सति भवतां यत्प्रतिभासते तत्कुरुतेत्यभ्यर्थनापुरःसरं स एव समुत्कर्षयितव्यः । एवमुक्ते तेन गणधरपदं प्रतिपद्य कश्चिदेको निर्मापितः, पश्चात्तस्य चित्तं जातमभ्युद्यतविहाराद्ग च्छपरिपालनं विपुलतरनिर्जराद्वारम् , इत्थं व्यवसिते तत्र गीतार्था ब्रुवते निक्षेप्यं गणधरपदम् , स प्राह न निक्षिपामि 15 किन्विच्छामि गच्छं पालयितुमिति । एवमुक्ते क्षुभ्यन्तो वदन्ति ये दुःसमुत्कृष्टं तव गणधरपदं तव रुचितमेतत्परन्त्व स्माकं न रोचत इति तेषां चत्वारो गुरुकाः। अनिर्मापिते गणधरत्वं निक्षिपत्यपि त एवागीतार्थत्वेन गच्छसाधवो यत्सेविष्यन्ते तदपि चाधिकम् । निर्मापिते च तत्र निक्षिपतो न च्छेदः परिहारो वा सप्तरात्रं वा तपः। ये तु स्वगच्छसाधवस्तं स्वगच्छसाधुं प्रातीच्छिकं च पूर्वस्थापितं यथाकल्पेन कृतिकर्मादिना नाभ्युपतिष्ठन्ते तेषामपि छेदः परिहारो वा सप्त-1 रात्रं वा तप इति सङ्केपः ॥५॥ नन्वेवं गुरुदत्ताया दिशो गीतार्थैरपहरणे गुर्वाज्ञाभङ्ग इत्यत आहण य गुरुआणाभंगो, भावाणुन्नं पडुच्च इह णेओ।कज्जो दुटुच्चाओ, एसा वि हु हंदि गुरुआणा॥६॥ 'ण यत्ति । न चैवं गुर्वाज्ञाभङ्गो भावानुज्ञा प्रतीत्य 'इह' प्रकृते द्रष्टव्यः, भावमपेक्ष्यैव गुरुणा दिग्दानात् तदभावे । गुर्वाज्ञाया एव तत्राभावात् । किञ्च दुष्टस्य सतस्त्यागः कर्त्तव्यः, एषाऽपि हन्त ! गुर्वाज्ञैवेति दुर्व्यवहारिदिगनपहार एव 555 Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy