________________
विनिश्चयः
वोपज्ञव. त्तियुतः । द्वितीयो- ॥७५॥
ल्लास:
स च व्यवहारो वास्तव्यसङ्घन छेत्तुं न शक्यत इति वास्तव्यसङ्घन त्वमेतं व्यवहारं छिन्द्धीति तत्र व्यवहारे नियुक्तः स गुरुतत्त्व सूरिरिति गम्यम् ॥ ८९ ॥ णाएण तेण छिन्नो, ववहारो सो सुओवइटेणं । कुलगणसंघेहिँ तओ, कओ पमाणं गुणड्डो त्ति ॥ ९० ॥181
‘णाएण' त्ति । 'तेन' समागतेन सूरिणा श्रुतोपदिष्टेन न्यायेनाभाब्यानाभाव्यविभागेन स व्यवहारच्छिन्नस्तत एपटू बहुश्रुतो न किमपि श्रुतोत्तीर्ण वदतीति गुणाब्य इति कुलगणसङ्घः प्रमाणं कृतः ॥ ९०॥ तो सेविउं पवत्ता, आहारादीहिँ तं तु कारणिआ। अह छिन्दिउं पवत्तो, णिस्साए सो उ ववहारं ॥११॥
'तो सेविति। 'ततः' कुलगणसबैस्तस्य प्रमाणीकरणात् 'त' समागतसूरिं 'कारणिकाः' विवदमानाः श्रावकसिद्धपुत्रादय|81 | आहारादिभिः सेवितुं प्रवृत्ताः। अथ स तु तैदीयमानान्याहारादीनि प्रतीच्छन् व्यवहारं निश्रया पक्षपातेन छेत्तुं प्रवृत्तः॥९१॥| पञ्चत्थीहिमवगयं, छिंदऍ णिस्साइ एस ववहारं। को अण्णो णायविऊ, हुज त्ति य चिंतियं तेहिं ॥१२॥
'पञ्चत्थीहिं'ति । ततो ये आहारादिकं न दत्तवन्तस्तैः प्रत्यर्थिभिरवगतं यथा छिनत्ति निश्रया एष व्यवहारम् , कोऽन्यो| न्यायविद्भवेद् ? य एनं व्यवहारमनिश्रया पारं प्रापयतीति च चिन्तितं तैः॥ ९२॥ अह अण्णया पघुटे, णायं काउंतु संघसमवाए । कोइ निउणो समेओ, आगंतवं जओऽवस्सं ॥ ९३॥ 'अह'त्ति । अथान्यदा सचित्तादिव्यवहारच्छेदार्थ न्यायं कर्तुं सङ्घसमवाये 'प्रघुष्टे' उद्घोषणया मेलिते तां प्रघोषणां श्रुत्वा ।
CHCRACHANAGARAAG
॥ ७५॥
in
due
For Private Personal use only
www.jainelibrary.org