________________
कश्चित् 'निपुणः' सूत्रार्थतदुभयकुशलः प्राघूर्णकः समेतः, यतः समवायघोषणामाकर्ण्य धूलीधूसरैरपि पादैरवश्यमागन्त-181 व्यम् , अन्यथा प्रायश्चित्तप्रसङ्गात् ॥ ९३ ॥ एतदेवाह भाष्यगाथात्रयेणघुम्मि संघकज्जे, धूलीजंघो वि जो ण एज्जाहि । कुलगणसंघसमाए, लग्गइ गुरुए चउम्मासे ॥९॥
'घुट्टम्मित्ति । सङ्घकार्ये धूलीजयोऽप्यास्तामन्य इत्यपिशब्दार्थः, धूल्या धूसरे जर्छ यस्य स धूलीजङ्घः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, सति बले यो नाप्रमत्ततया त्वरितमागच्छेत् कुलगणसङ्घसमवाये स गुरुके चतुर्मासे लगति, तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः॥ ९४ ॥ न केवलमेतत् किन्त्वन्यदपि, तथा चाह
जं काहिंति अकजं, तं पावइ सइ बले अगच्छंतो । अण्णं च तओ ओहाणमाइ जं कुन्ज तं पावे ॥९५॥ AT G काहिंति'त्ति । सति बलेऽगच्छन् व्यवहारकारी अन्यैरन्यथा छिन्ने व्यवहारे यत्करिष्यन्ति तत्प्राप्नोति, तन्निमित्तमपि3
प्रायश्चित्तं तस्यापद्यते । अन्यदपि चापमानवशतः स व्यवहर्त्तव्यो यदवधावनादि कुर्यात्तदपि प्रामोति ॥ ९५ ॥ तम्हा उ संघसदे, घुढे गंतत्व धूलिजंघेणं । धूलीजंघणिमित्तं, ववहारो उढिओ सम्मं ॥ ९६ ॥
'तम्हा उत्ति । यत एवमनागमने दोषारतस्मात् सङ्घशब्दे घुष्टे धूलीजडेनाप्यवश्यं साते बले गन्तव्यम् , यतः कदा-11 चिलीजङ्घनिमित्तं व्यवहारः सम्यगुत्थितो भवेत् , यथा-प्राघूर्णको गीतार्थो धूलीजङ्घः समागतः सन् यद्भणिष्यति तत्त्रमाणमिति ॥ ९६॥
SOURCHASANCHALCCAN
memonumodarma
Jain Education International
For Private & Personal use only
www.jainelibrary.org