SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञव-18 'एसो य'त्ति । 'एष च' अशुद्धाहारोत्पादनादिगोचरः 'पुरुषकारः' प्रयत्नः 'तस्य' पठतस्तदा नैव दोषमभ्येति यतना गुरुतत्त्व विनिश्चयः त्तियुतः || विषयत्वाद्रागद्वेषयोविरहाच्चोत्सर्गप्रयत्नवत् ॥ ८५ ॥ तदेवमुक्तं छेदार्थज्ञानगुणस्य प्राधान्य व्यवहारित्वे, एतदेव समक-18 द्वितीयो. क्षमध्यस्थत्वगुणान्तर्भावेनोपसंहरन्नाह ल्लासः छदार्थविदापि ॥७४॥ तम्हा छेयत्थविऊ, मज्झत्थो चेव होइ ववहारी। अन्नायनाणभारो, णो पुण माई मुसावाई ॥ ८६ ॥ माध्यस्थ्यगु___ 'तम्ह'त्ति । तस्माच्छेदार्थविन्मध्यस्थश्चैव भवति व्यवहारी, न पुनरज्ञातज्ञानभारो गर्दभ इव फलतोऽनधिगतचन्दन- यत एवं भारो मायी मृषावादी च, ज्ञानवतोऽप्यमध्यस्थस्याव्यवहारित्वात् ॥ ८६ ॥ अत्र हेतुमाह भावव्यवजं एगस्स बहूण व, आगाढे कारणम्मि णेगविहे । माइमुसाबाईणं, असुईणं पावजीवीणं ॥ ८७॥ हारे योग्यः ___ 'जं एगस्स'त्ति । यदेकस्य बहूनां वाऽऽगाढे कारणे 'अनेकविधे' कुलादिच्छेद्ये सचित्ताचित्तादौ विवादास्पदीभूते मा-1 Vायिनां कथमहमेतस्य भक्तस्येप्सितं छिन्द्यामिति बुद्ध्या परच्छिद्राणि निरीक्षमाणानाम् , अत एव मृषावादिनाम्-आभाव्य-12 मनाभाव्यमनाभाव्यं चाभाव्यं वदताम्, अत एव 'अशुचीनां' प्राणातिपातादिविष्टोपलिप्तानाम् , अत एव 'पापजी- दोषाविष्करविनां' पापश्रुतोपजीविनाम् ॥ ८७ ॥ जावजीवं सुत्ते, कज्जाकज्जढिई हणंताणं । पडिसिद्धं णियदोसा, आयरियत्ताइदाणं तु ॥ ८८ ॥ 'जावज्जीवति । कार्याकार्यस्थितिं नतां निजदोपात्सूत्रे आचार्यत्वादिदानं तु 'तुः' एवकारार्थो भिन्नक्रमश्च, यावजीव LOCALCCU RACY अन्यथा ॥ ७४॥ Jain Educ a tional For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy