SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- गृह्णाति ॥ ७९ ॥ 'पासस्थाणं'ति । 'ततः' तदभावे संविग्नपाक्षिकाणां पार्श्वस्थानां पार्वे सह उद्योगेन-तेषां संयमयो- गुरुतत्त्वत्तियुतः गाभ्युत्थापनलक्षणेन वर्त्तते, यदिति क्रियाविशेषणम्, गृह्णाति देशम् । 'ततः' तदभावेऽसंविग्नानां सारूपिकादीनां पार्श्वे विनिश्चयः द्वितीयो- संविग्नपाक्षिकस्यापि भाष्ये संविग्नपदेनैव ग्रहणस्य व्याख्यानादसंविग्नाः सारूपिकादय एवावशिष्यन्त इत्यसंविग्नानामिति 2 लासः ग्रहणम् । संविग्नपाक्षिकयोगस्याप्यभावे प्रथममेव प्रतिक्रान्ताभ्युत्थितानां सारूपिकाणां पश्चात्कृतानां पार्चे गृह्णीयात् ।। ॥७३॥ तदभावे तादृशानां सिद्धपुत्राणां पार्वे ॥८॥ है अन्भुटिए उ काउं, दाउं वा समणलिंगमित्तरियं । तेसि पि य कायबो, पडिरूवो तत्थ विणओ अ॥८१॥ है। 'अब्भुट्ठिए उ'त्ति । यदि पश्चात्कृतादयो नाभ्युत्थिताः किन्तु लिङ्गतो गृहस्थास्तदा तानभ्युत्थितान् कृत्वाऽन्यत्र गत्वा | मुण्डान् कृत्वा सशिखानां च शिखां स्फेटयित्वा शिखास्फेटनमनिच्छतां तत्स्थापनेनापि दत्त्वा वा, वाशब्दो व्यवस्थार्थः, 'श्रमणलिङ्गमित्वरं' व्याख्यानवेलायां चोलपट्टकं मुखपोतिकां च ग्राहयित्वा तेषां समीपे गृह्णाति देशमिति योगः। यदि च तेऽन्यत्र गमनं नेच्छन्ति तदा तत्रापि सागारिकरहितप्रदेशे इत्वरश्रमणलिङ्गग्राहणपूर्व तेषां समीपे पठनीयमित्यपि द्रष्ट-16 व्यम् । तेषामपि तथाभूतानां पठताऽप्रतिरूपः विनयः तत्र श्रुतविषये वन्दनादिलक्षणः कर्त्तव्यस्तैः पुनरिणीय इति ॥८१॥ आहारोवहिसेजाएसणमाईसु तत्थ जइअवं। सिक्ख त्ति पए ण पुणो, अणुमोअणकारणे दुट्ठो ॥ ८॥ ॥७३॥ 'आहारो'त्ति । तेषां समीपे पठताऽऽहारोपधिशय्यैषणादिषु यथाशक्ति 'तत्र' स्थले यतितव्यम् । परिहर्त्तव्याश्च सावद्य For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy