SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ NE स्वोपज्ञवृ- शास्त्रस्वामिनि 'तीर्थे च' प्रवचने पर्यवसिता शास्त्रगुणेन श्लाध्यमाने आचार्येऽर्थाच्छास्तुशास्त्रयोरपि श्लाघालाभादिति गुरुतत्त्वत्तियुतः हेतोरिष्टा, स्वपूजायामपि शास्तृशास्त्रश्लाघात्वेनेष्यमाणायां दोषाभावादिति । 'सापि च' पूजा न भवेत् 'अनिश्चितत्वे विनिश्चयः द्वितीयो- श्रुतार्थापारगत्वे, यतो भणितं सम्मत्यादौ ॥ ७५ ॥ ल्लास: जहजहबहुस्सुओसंमओअसीसगणसंपरिखुडोअ।अविणिच्छिओअसमए,तह तह सिद्धंतपडिणीओ BI 'जह जह'त्ति । यथा यथा 'बहुश्रुतः' श्रुतपल्लवग्राहितया बहुश्रुतत्वख्यातिमान् , अत एव 'सम्मतः' बहुजनादृतः शिष्यगणसंपरिवृतश्च 'अविनिश्चितः' साकल्येन तात्पर्याग्राही च 'समये' सिद्धान्ते तथा तथा सिद्धान्तप्रत्यनीको वृथाssडम्बरेण बहूनां मिथ्यात्वोत्पादकत्वाच्छिवभूत्यादिवत् ॥७६॥ तस्मानिश्चितसूत्रार्थत्वमेव भावव्यवहारित्वे परममङ्गमिति निश्चितसूफलितम् । एतदेव वचनान्तरेण द्रढयति त्रार्थस्यैव इत्तो लक्खणजुत्तो, असमत्तसुओ णिरुद्धपरिआओ। जइ इच्छिज्जा देसेऽहीए देसस्स अज्झयणं ॥७७॥ भावव्यव हारित्वं सुतो सो ठावेयवो, गणे समुच्छेयकप्पकज्जे वि । णो अण्णह त्ति मेरा, गिण्हइ पच्छा सदेसं तु ॥७८॥ तरां द्रढ_ 'इत्तो'त्ति । 'तो सो'त्ति । 'अत एव' उक्तहेतोरेव 'लक्षणयुक्तः' लक्षणसहितः 'असमाप्तश्रुतः' अपरिपूर्णोचितसिद्धान्ता-II यति. ध्ययनः 'निरुद्धवर्षपर्यायः' निरुद्धो-विनाशितो वर्षपर्यायो यस्य स तथा अपरिपूर्णत्रिवर्षपर्याय इत्यर्थः, यदीच्छेत् ॥७२॥ 'देशे' प्रकल्पस्य सूत्रलक्षणे कियदर्थलक्षणे वाऽधीते 'देशस्य अविशिष्टस्याध्ययनं तदा स स्थापयितव्यः 'गणे' आचा ESSACROSSANLEASE Jain Ede Unitional For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy