SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ SOSHARES AUSRUSAUSAskosteSHOSOS लोडअधम्मणिमित्तं, पउमाई खाणिए तलावम्मि । सेवंतोव्व ण दुट्ठो, पूअंपि गणे पडिच्छंतो॥७३॥ CI लोइ'त्ति । 'लौकिकधर्मनिमित्तं' लौकिकी श्रुतिमाकर्ण्य जातया धर्मेच्छया खानिते तटाके स्वतः प्रादुर्भूतान् पद्मा दीन् 'सेवमान इव' सौरभार्थं गृह्णन्निव निर्जरार्थं धृते गणे वस्तुगुणादेव जायमानां पूजां प्रतीच्छन्न दुष्टः, प्रथमप्रवृत्ते |8| रतदर्थत्वात्तदायास्तस्या एव गर्हितत्वादिति भावः। तदुक्तम्-"लोइअधम्मणिमित्तं, तडागखाणावियम्मि पउमाई। णवि गरहिआणि भोत्तुं, एमेव इमं पि पासामो॥१॥"त्ति ॥७३॥ ननु पूजार्थप्रवृत्तिन प्राथमिक्येव निषिद्धा किन्तु सार्वदिकी-पूजासत्कारोपवृंहणस्य सदैव दशवैकालिकादौ प्रतिषिद्धत्वादित्यत आहपूआसक्काराणं, जं पुण उववूहणं पडिकुटुं । साभिस्संगं चित्तं, पडुच्च तं न उण णिस्संगं ॥ ७४ ॥ साभिष्व''पूआसक्काराण'ति । पूजासत्कारयोर्यत्पुनरुपवृंहणं प्रतिक्रुष्टं तत्साभिष्वङ्ग चित्तं प्रतीत्य न पुनर्निःसङ्गम् । तच्च पूजामात्रेच्छया प्रथमप्रवृत्ती स्यान्न तूत्तरकालं फलावगमेन तदिच्छायां वस्तुतो निर्जरार्थमिष्यमाणायां पूजायां पूजासत्कास्वतन्त्रेच्छाविषयत्वाभावादेव न साभिष्वङ्गत्वमिति रमणीयम् ॥ ७४ ॥ किञ्च तस्यां पूजायां स्वीयत्वाभिमानाभावादपि रादि इच्छन साभिष्वङ्गत्वमित्याह तो दोषावि. करणम् तित्थपभावगपूआ, जिणे अतित्थे अ पज्जवसिअत्ति।इट्ठा सा वि यण हवे,अणिच्छियत्तेजओ भणियं॥ _ 'तित्यत्ति । तीर्थप्रभावकस्य-शास्त्राध्ययनाध्यापनादिना जिनशासनश्लाघाकारिणो गणधारिणः पूजा, 'जिने च' For Private & Personal Use Only hww.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy