________________
स्वोपज्ञवृनिर्जरा चापरिच्छन्नैः कथं लभ्या? द्रव्यपरिच्छदं विना गच्छकार्योपग्रहस्य, भावपरिच्छदं विना च प्रत्यर्थिनिग्रहादेरस-18
गुरुतत्त्वत्तियुतः म्भवात् , अतोऽपरिच्छन्नस्य गणधारणेच्छा क्लीवस्य कामिनीरिरंसेव विडम्बनामात्रमिति भावः ॥७१॥ ननु किंत
विनिश्चयः द्वितीयो
18|गणं धारयितुमिच्छता पूजा सर्वथा नेष्टव्ये त्यत आह॥७१॥ णिजरहेउववसिया,पूअंपिअइत्थ केइ इच्छति।सा विय बहुतरपूअगगुणाण हेउत्तिण णिसिद्धा ॥७२॥3
निर्जरार्थ 'णिजर'त्ति । प्रथमतस्तावन्निर्जरार्थमेव गणो धारयितव्यस्ततो निर्जराहेतोर्गणधारणे व्यवसिताः 'पूजामपि' उत्कृष्टा-14
गणं धारमहारोपकरणसत्कारादिलक्षणाम् , तथा सूत्रार्थेषु प्रधानोऽयमागाढप्रज्ञः शास्त्रतात्पर्यग्राही जात्यन्वितो विशुद्धभाव इत्यादि
यता आचाशिष्यप्रतीच्छकादिकृतश्लाघालक्षणां केचित् स्थविरकल्पिका इच्छन्ति । साऽपि च पूजा बहुतराणां-गुरुपूजाविधायकसूत्राज्ञापालनाऽभावितशिष्यस्थिरीकरणाऽनयिकमानभङ्गनिमित्तनिर्जरादिलक्षणानां पूजकगुणानां हेतुरिति न निषिद्धा,
र्येण सत्कागणधारणजन्ये फले तत्त्वत एतस्या अपि द्वारत्वेन तत्त्ववेदिप्रवृत्त्य विरोधित्वात् , तदुक्तम्-"कम्माण णिज्जरहा, एवं
रादि द्रष्टखु गणो भवे धरेयबो । णिज्जरहेउववसिया, पूअं पि य केइ इच्छति ॥१॥ गणधारस्साहारो, उवगरणं संथवो य81
व्यम् उक्कोसो । सकारो सीसपडिच्छएहिं तह अन्नतित्थीहिं ॥२॥ सुत्तेण अत्थेण य उत्तमो उ, आगाढपण्णे सुअभावि-11 अप्पा । जच्चनिओ वावि विसुद्धभावो, संते गुणे या पविकत्थयंति ॥३॥ आगमो एवं बहुमाणिओ अ, आणाथिरत्तं च अभाविएसु । विणिजरा वेणइअंच णिचं, माणस्स भंगो वि य पूजयंते ॥ ४॥" ॥ ७२ ॥ निर्जरार्थ गणधारणे प्रवृत्तस्यानुषङ्गिकी पूजामपीच्छतो दोषाभावे दृष्टान्तमाह
MOMSAROSAROSECSROS
Jain Ede
For Private & Personal use only