SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ SACCOCOCCAUSA पियधम्मे दढधम्मे, य पञ्चओ होइ गीय संविग्गे। रागो उ होइ णिस्सा, उवस्सिओ दोससंजुत्तो॥६॥ पियधम्मे'त्ति । प्रियधर्मणि दृढधर्मणि 'च' समुच्चये भिन्नक्रमश्च 'गीते गीतार्थे-सूत्रार्थतदुभयविदि संविग्ने च प्राय-12 श्चित्तं ददति 'प्रत्ययः' विश्वासो भवति-यथायं नान्यथा प्रायश्चित्तव्यवहारकारीति प्रियधर्मादिपदानामुपन्यासः । तथा रागस्तु भवति निश्रा, उपश्रितश्च द्वेषसंयुक्तः । निश्रीपश्राशब्दौ रागद्वेषपर्यायावित्यर्थः॥ ६२ ॥ निश्रीपश्राशब्दयोर्द्वितीयं व्याख्यानमाह अहवाआहारादी, दाहिइ मज्झं तु एस णिस्सा उ।सीसो पडिच्छओवा, होइ उवस्साकुलादीवा ॥३॥ ___ 'अहव'त्ति । अथवा एषोऽनुवर्तितः सन् मह्यमाहारादिकं दास्यतीत्येषाऽपेक्षा लञ्चोपजीवनस्वभावा निश्रा । तथा एष मे शिष्यः, एष मे प्रतीच्छकः, इदं मे मातृकुलम् , इदं पितृकुलम् , आदिशब्दादिमे मम सहदेशवासिनः, भक्ता वा इमे सूत्रार्थविदो सदैव मम इत्यपेक्षा पक्षाभ्युपगमस्वरूपा भवत्युपश्रा ॥ ६३ ॥ अत्र सूत्रार्थवित्त्वगुणप्राधान्यमाह ग्रन्थकृत् भावव्यवइयरगुणाणुगमम्मि वि, छेयत्थाणं अपारगत्तम्मि। ववहारित्तं भावे, णो खलु जिणसासणे दिटुं ॥ ६४ ॥|हारिणः प्रा'इयर'त्ति । इतरगुणानां-प्रियधर्मत्वादीनामनुगमेऽपि छेदार्थानामपारगत्वे नो खलु जिनशासने भावे व्यवहारित्वं धान्यम्. दृष्टम् ॥ ६४ ॥ तथा चोक्तं व्यवहारभाष्ये दशमोद्देशके व्यवहारजो सुअमहिज्जइ बहुं, सुत्तत्थं च निउणं न याणाइ। कप्पे ववहारम्मि य,सो न पमाणं सुअहराणं ॥५॥ साक्ष्यम्. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy