SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ-16 एतदेवाह-यत् 'तेषां' अगीतार्थानां गीतार्थानां च लञ्चापक्षोपजीविनां यथाक्रम 'मोहाद्' अज्ञानात्तथा रागद्वेषाभ्याम- गुरुतत्त्व त्तियुतः प्राधान्यम् । तथा च न यत्किञ्चिद्भावमात्रेण द्रव्यत्वव्याधातो यावता भावसामग्र्येण प्राधान्यं निष्पद्यते तावदभावे : विनिश्चयः द्वितीयोद्रव्यत्वव्यवस्थितेरिति नैकैकापेक्षयोभयेषां प्राधान्येऽपि दोष इति युक्तमीक्षामहे ॥ ५९॥ ल्लासः भावम्मि लोइआ खलु, मज्झत्था ववहरंति ववहारं। पियधम्माइगुणड्डा, लोउत्तरिआ समणसीहा॥६॥ भावव्यवहा॥६८॥ _ 'भावम्मित्ति । भावे व्यवहारिणो द्विविधाः-आगमतो नोआगमतश्च । आद्या व्यवहारिशब्दार्थज्ञास्तत्र चोपयुक्ताः। रिणः अन्त्याश्च लौकिकलोकोत्तरभेदाद्विविधाः। तत्र लौकिकाः खलु ते ये मध्यस्था रागद्वेषयोरपान्तराले स्थिताः सन्तो व्यवहारं व्यवहरन्ति । लोकोत्तराश्च प्रियधर्मादिगुणान्याः श्रमणसिंहाः ॥६०॥ प्रियधर्मादिगुणानेव भाष्यग्रन्थेनाह पियधम्मा दढधम्मा, संविग्गा चेवऽवजभीरू ।सुत्तत्थतदुभयविऊ, अणिस्सियववहारकारी य॥६१॥२ लोकोत्तरPI 'पियधम्म'त्ति । 'प्रियधर्माणः' इष्टधर्माणः, 'दृढधर्माणः' अक्षोभ्यधर्माणः, एतदुभयविशेषणनिष्पन्नचतुर्भङ्गयां तृतीय- भावव्यवहा भगवर्तिनः। तथा 'संविग्नाः' संसारादत्रस्ताः पूर्वरात्रादिषु किं मे कृत्यमकृत्यं वा? इत्यादिविचारकारिणः, यतः 'अवद्यभीरवः || | रिलक्षणम् पापभीरवः, तथा 'सूत्रार्थतदभयविदः' सूत्रार्थपरिज्ञाननिष्पन्नचतर्भङ्गयां तृतीयभङ्गवर्तिनः, तथा निश्रा-रागः स सञ्जातोWऽस्येति निश्रितो न तथा अनिश्रितः स चासो व्यवहारश्च तत्करणशीलाः । एकग्रहणे तज्जातीयग्रहणमिति न्यायादनुप-| श्रितव्यवहारकारिण इत्यपि द्रष्टव्यम् ॥ ६१॥ प्रियधर्मादिविशेषणसाफल्यं निश्रोपनाशब्दार्थ चाह ॥६८॥ JainEducation alitional For Private & Personal Use Only X elibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy