________________
ASGAO
पंचविहो ववहारो, एसो खलु धीरपुरिसपण्णत्तो। भणिओ अओ परं पुण, इत्थं ववहारिणो वुच्छं॥५७ का व्यवहारनि_ 'पंचविहो'त्ति । एष खलु धीरपुरुषैः-तीर्थकरगणधरादिभिः प्रज्ञप्तः पञ्चविधो व्यवहारो भणितः, अतः परं पुनः 'अत्र'
गमनपूर्व अधिकारे व्यवहारिणो वक्ष्ये ॥ ५७ ॥ तत्र व्यवहारिणोऽपि नामादिभेदाच्चतुर्विधाः। तत्र नामस्थापने सुगमे । द्रव्य
व्यवहारिप
रूपणाप्रव्यवहारिण आगमतो नोआगमतश्चेति द्विधा । तत्रागमतो व्यवहारिशब्दार्थज्ञास्तत्र चानुपयुक्ताः। नोआगमतो ज्ञश
तिज्ञा. दरीरभव्यशरीरतद्व्यतिरिक्तभेदात् त्रिधा । तत्रापि द्वावाद्यौ भेदौ सुगमाविति तृतीयमधिकृत्याहणोआगमओ दवे, लोइअ-लोउत्तरा उ ते दुविहा । लोअम्मि उ लंचाए, विवायभंगे पवता ॥ ५८॥ व्यवहा
दनिक्षेपः | 'णोआगमओ'त्ति । नोआगमतः 'द्रव्ये' ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यनिक्षेपविषये लौकिका लोकोत्तराश्च ते | |व्यवहारिणो द्विविधाः। तत्र लोके 'लश्चया' परलञ्चामुपजीव्य विवादभने प्रवर्त्तमाना द्रव्यव्यवहारिणः ॥५८॥ ।' लोउत्तरा अगीआ, गीआ वा हुंति लंचपक्खेहिं । जं तेसिमपाहणं, मोहा तह रागदोसेहिं ॥ ५९॥
'लोउत्तरत्ति । लोकोत्तरा अगीतार्थी द्रव्यव्यवहारिणः, ते हि यथावस्थितं व्यवहारं कर्तुं न जानन्तीति यथावस्थि18| तवस्तुपरिज्ञानलक्षणस्य भावस्याभावात् अप्रधानव्यवहारकारिण इति, अप्राधान्यवाचिद्रव्यशब्दप्रवृत्तेः। गीतार्था वा लञ्चादिपक्षाभ्यां द्रव्यव्यवहारिणः, ये हि गीतार्था अपि सन्तोऽपरलञ्चामुपजीव्य व्यवहारं परिच्छिन्दन्ति, ये च लञ्चानुपजी
विनोऽपि ममायं भ्राता ममायं निजक इति पक्षेण तं परिच्छिन्दन्ति तेषां माध्यस्थ्यरूपस्य भावस्याभावेनाप्रधानत्वात् ,
RECASECRENCE
JainEducation international
For Private Personal use only
www.jainelibrary.org